[Advaita-l] An Advaitic meditation in the Pancharatra scripture called Padma Samhita

V Subrahmanian v.subrahmanian at gmail.com
Wed Dec 14 04:36:53 EST 2022


An Advaitic meditation in the Pancharatra scripture called Padma Samhita

योगपादः/अध्यायः ५
https://sa.wikisource.org/s/1tr0
समाधिः *
जीवात्मनः परस्यापि यदैक्यमुभयोरपि।
समाधिस्स तु विज्ञेय (😎 स्साध्वर्थानां प्रसाधकः।। 5.17 ।।
(8.स्सर्वार्धानां)
ध्यानप्रकारः *

अहमेव परं ब्रह्म तदिति ध्यानमास्थितः।
स्थाणुभूतो दृढश्शश्वद्विषयान्नावबुध्यते।। 5.18 ।।
यथा बाह्यजलं वारां प्रविष्टं निश्चलं निधिम्।
चलस्वभावं त्यजति तथा जीवः प्रलीयते।। 5.19 ।।
...
इति श्री पाञ्चरात्रे महूपनिषदि पाद्मसंहितायां
योगपदे योगलक्षणं नाम
पञ्चमोऽध्यायः
योगपादस्समाप्तः.
That Parabrahma Swarupa am I, I am that Parabrahma Swarupa - this
meditation of Jeevatma-Paramatma oneness/non-difference - is taught in this
Padma Samhita. This unity is told by an analogy:

The water outside merges with the sea water. In the same way the  Jivatma
becomes one with the Paramatman. The physical adjuncts are left behind.
The Upanishad says this with an analogy:

मुण्डकोपनिषद्भाष्यम्तृतीयं मुण्डकम्द्वितीयः खण्डःमन्त्र ८
………यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय । तथा
विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥ ८ ॥ ………

The Mundakopanishad 3.2.8:

 Just as flowing rivers leave their nominal forms and merge into the sea,
so too the jiva leaves its names and forms and merges with the Supreme
Being which is free from any adjuncts.

There is this same analogy in the Pashnopanishat too.

Om Tat Sat


More information about the Advaita-l mailing list