[Advaita-l] Some Advaita Topics in the Lakshminarayana Samhita

V Subrahmanian v.subrahmanian at gmail.com
Wed Jul 6 09:24:28 EDT 2022


लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २०४
https://sa.wikisource.org/s/hmc

आत्मानात्मविचारादि कर्तव्यं वै मुमुक्षुभिः ।
परमात्मा परब्रह्म सर्वदेहिष्ववस्थितः ।।५७।।

Mumukshus (aspirants after liberation) should discriminate between the Atma
and the Anatma (not-self).

ज्ञानरूपा तर्पितव्या माया तु श्रवणादिभिः ।
आत्मा साक्षी स्वयं ब्रह्म तृप्तव्यं यावदर्पणैः ।।1.204.६०।।

Atman is the witness.
स्थूलं भोगाश्रयं सूक्ष्मं विविधं रूपमास्थितम् ।
इदं लब्धं चानुभूतं सुख्यहं चेति चान्तरे ।।1.204.७०।।
अहंकारकृते बुद्धितत्त्वे भवति नात्मनि ।
अन्यत्र भवति स्वस्मिन् जानात्येषो भ्रमो ननु ।।७ १ ।।

Feelings like 'I am happy' arise from the ego, are in the intellect and not
in the Atman. It is an illusion to think that these feelings are present in
the Atman.

भ्रम इत्यपि संसारस्तज्जन्यवासनान्वितः ।

Bondage is an illusion.

भ्रमाऽभावे गृहाऽभावः संसाराऽभाव एव वै ।। ७२।।
भ्रमसत्त्वे गृहसत्त्वं गृहिणीभावना तथा ।
क्व गृहं क्व गृहिणी च वासना सर्वमुच्यते । । ७३ ।।
तद्भावे क्व गृहं च गृहिणी क्व सुतादयः ।
शरीरं चापि नास्त्येव का कथा तत्सुयोगिनाम् ।।७४।।

In reality there is no body either.

तस्मादात्मा परब्रह्म भक्तोऽस्ति किरणं हरेः ।
Atma is Brahma. A devotee is a ray  of Hari  (A ray is not different from
the sun).

मायागुणै रहितोऽस्ति न कालेन स लिप्यते ।।७५ ।।
कर्मणाऽपि न लेपोऽस्ति स्वभावो नास्ति तत्र च ।

Atman does not have sattva rajas tamas qualities of maya. The soul is not
tarnished by time and karma. This means that the soul has no inherent
qualities.
The Atman is nirguna:

निर्गुणस्य चित आनन्दमूर्तेर्बन्धनं नु किम् ।।७६।।

There is no bondage to the form of pure consciousness, to this Atman who is
an embodiment of bliss. It has already been said that samsara is an
illusion.

This chapter contains the method of worshiping Lord Krishna and other
interesting descriptions.

Some etymologies of the word Krishna can be found here:

कृषिश्च सर्ववचनो नकारश्चात्मवाचकः ।। १० ९।
सर्वात्मा च परब्रह्म स्वयं कृष्णः प्रकीर्तितः ।
कृषिश्च सर्ववचनो नकारश्चाऽऽदिवाचकः । । 1.204.११० ।।
सर्वादिपुरुषो व्यापी स्वयं कृष्णः प्रकीर्तितः ।
कृषिर्भू(र्मू?)वाचकः शब्दो णश्च निर्वृत्तिवाचकः ।। १११ ।।
आनन्दभूः परब्रह्म कृष्ण इत्यस्ति सर्वथा ।
कृषिस्तु वासनानाशो नश्च स्वालय प्रापणम् । । ११२।
शुद्धस्य मुक्तिदस्तस्मात् स्वयं कृष्णः प्रकीर्तितः ।
कृषिश्च कर्षणं नश्च नयनं दिव्यमक्षरे ।। ११३ ।।
नीत्वा धाम्नि स्वयं साक्षाद् भवति कृष्ण एव सः ।

Om Tat Sat


More information about the Advaita-l mailing list