[Advaita-l] vedAnta mahAvAkya - A query

V Subrahmanian v.subrahmanian at gmail.com
Fri Jul 29 01:53:13 EDT 2022


Shankara says in the Ishavasya bhashya - nothing that the Shastra enjoins
deserves rejection.

न हि शास्त्रविहितं किञ्चिदकर्तव्यतामियात् ।

We have Bhagavan say in the Bh.Gita:

 एवं विवेकबुद्धिरहिताः तेषां कामात्मनां यत् फलं तदाह —

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ ४५ ॥
 The (karma kanda of) Veda has for its subject matter the world that is
made of three gunas. One aught to rise above that for liberation.
त्रैगुण्यविषयाः त्रैगुण्यं संसारो विषयः प्रकाशयितव्यः येषां ते वेदाः
त्रैगुण्यविषयाः । त्वं तु निस्त्रैगुण्यो भव अर्जुन, निष्कामो भव इत्यर्थः ।
Saying so does not take away the prAmANya of the karma kANDa of the Veda.
They are valid for those adhikari-s who subscribe to its teaching of means
and ends.
regards
subbu


>
>


More information about the Advaita-l mailing list