[Advaita-l] 'Nirguna' has a different meaning
    V Subrahmanian 
    v.subrahmanian at gmail.com
       
    Mon Mar 21 04:10:30 EDT 2022
    
    
  
This Mantra of Mundakopanishad -
समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति समाने.
जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति. २
In'Nirguna' has a different meaning. the commentary, Sankara translates how
a bound jiva thinks himself to be:
तत्रैवं सति समाने वृक्षे यथोक्ते शरीरे पुरुषः भोक्ता
जीवोऽविद्याकामकर्मफलरागादिगुरुभाराक्रान्तोऽलाबुरिव सामुद्रे जले निमग्नः
निश्चयेन देहात्मभावमापन्नोऽयमेवाहममुष्य पुत्रोऽस्य नप्ता कृशः स्थूलो
गुणवान्निर्गुणः सुखी दुःखीत्येवंप्रत्ययो नास्त्यन्योऽस्मादिति जायते म्रियते
संयुज्यते वियुज्यते च सम्बन्धिबान्धवैः, अतः अनीशया, न कस्यचित्समर्थोऽहं
पुत्रो मम विनष्टो मृता मे भार्या किं मे जीवितेनेत्येवं दीनभावोऽनीशा, तया
शोचति सन्तप्यते मुह्यमानः
'I am such a one, X's son, grandson, thin, stout, virtuous, devoid of
virtues, sad, happy....'
The word 'nirguna' in this case means 'worthless' and 'devoid of virtues'.
The famous Advaitic 'Nirguna Brahma' is not meant here. It is only 'lack of
virtues' that 'nirguna' means here. The word 'Nirguna' means the opposite
of virtuous.
Om Tat Sat
    
    
More information about the Advaita-l mailing list