[Advaita-l] Mechanics of knowing jnAna-abhAva
Sudhanshu Shekhar
sudhanshu.iitk at gmail.com
Thu Dec 26 13:07:54 EST 2024
Hari Om,
It is absolutely vital to understand the mechanics of knowing jnAna-abhAva.
I present here the following for perusal of learned members and to inform
infirmities, if any:
The parOksha-pramA of jnAna-abhAva arises through anupalabdhi-pramANa or
through vyatirekI-anumAna/arthApatti-pramANa. There is no aparOksha-pramA
of jnAna-abhAva.
Wherever there is ajnAna, there is jnAna-anupalabdhi. That is to say, there
is jnAna-upalabdhi-abhAva. For e.g. if there is elephant-ajnAna, there is
no upalabdhi of elephant-jnAna.
This is proved through following anumAna:
यत्र यत्र अज्ञानम्, तत्र तत्र ज्ञान-अनुपलब्धिः; यन्नैवं तन्नैवम्; यथा
गजज्ञान-अनुपलब्धि-अभाव-वति मयि (गजज्ञान-उपलब्धि-वति मयि) गज-अज्ञान-स्य
अभावः अस्ति (गज-ज्ञानम् अस्ति).
Through this anumAna, we come to understand that ajnAna, working as hetu,
leads to anumiti of jnAna-anupalabdhi as sAdhya.
Now, this jnAna-anupalabdhi leads to anupalabdhi-pramA of jnAna-abhAva.
Just as table-anupalabdhi leads to the parOksha-pramA of table-abhAva,
similarly jnAna-anupalabdhi leads to parOksha-pramA of jnAna-abhAva.
Or else, one can directly use vyatirekI-anumAna to arrive at jnAna-abhAva:
यत्र यत्र अज्ञानम्, तत्र तत्र ज्ञानाभावः; यन्नैवं तन्नैवम्; यथा
गजज्ञानाभाव-अभाव-वति मयि (गजज्ञान-वति मयि) गज-अज्ञान-स्य अभावः अस्ति
(गज-ज्ञानम् अस्ति).
This is what is explained in BAlabOdhinI, p. 1206 -साक्षिसिद्धेन अज्ञानेन
उपलब्धेरभावोऽनुमीयते, इति न अनवस्थागन्धोऽपि । साक्षिसिद्धेन भावभूत-अज्ञानेन
अनुमित उपलब्ध्यभावः उपलभ्याभावं बोधयति । This is how objection against
anupalabdhi-pramANa is also responded. [One may argue that
x-upalabdhi-abhAva is stated to lead to x-abhAva. But, how is
x-upalabdhi-abhAva ascertained? Does it require
x-upalabdhi-upalabdhi-abhAva? Then it will lead to infinite regress. That
is responded - x-upalabdhi-abhAva is inferred from x-ajnAna. If there is
x-ajnAna, there has to be x-upalabdhi-abhAva through the vyatirekI-anumAna.
And then anupalabdhi-pramANa will operate.]
Or else, one can directly hold jnAna-abhAva as vyApaka and ajnAna as
vyApya. BAlabOdhinI, on the same page, says - भावरूप-अज्ञानं
ज्ञानाभाव-व्याप्यम्-इत्युक्तमेव । भावारूप-अज्ञानेन ज्ञानाभाव-अनुमानप्रयोगं
दर्शयति "पूर्वकाले प्रातरित्यर्थः, प्रातः कालीनोऽहम्, गनज्ञानाभाव-वान्,
गज-अज्ञान-वत्त्वात्”। ज्ञानाभाव-व्याप्य-अज्ञानवत्त्वादित्यर्थः ।
अन्वय-व्याप्ते: असंभवात् व्यतिरेक-व्याप्तिं दर्शयति — यन्नैवं तन्नैवमिति ।
यदा मयि साध्यं नास्ति तदा हेतुरपि नास्ति, यथा गजज्ञानवति मयीति । यदाऽहं
गजज्ञानवान् तदा मयि साध्याभावो गजज्ञानाभाव-अभावो वर्तते एवं हेत्वभावोऽपि
गज-अज्ञान-अभावोऽपि वर्तते । साध्याभाव- व्यापकीभूतहेत्वभावप्रतियोगित्वरूपा
व्यतिरेकव्याप्तिः हेतौ वर्तते । अतः सर्वत्र भावभूत-अज्ञानेन व्याप्येन
ज्ञानाभावस्य व्यापकस्य अनुमितिर्भवतीति भावः ।
Thus, in the case of sushupti, from the bhAvarUpa-ajnAna-pratyaksha, there
is anumiti/arthApatti-pramA of jnAna-abhAva in sushupti. VivaraNa says on
p. 170 - एवमुत्थितस्य ज्ञानाभावपरामर्शोऽपि ज्ञानविरोधिनोऽज्ञानस्यानुभूततया
स्मर्यमाणस्यानुपपत्त्यैव प्रमीयते नानुस्मर्यते।
This entire issue is succinctly dealt with in Advaita Siddhi, p. 1205 -न च
तर्हि प्रातरनुभूतचत्वरे गजज्ञानाभावज्ञानं कथमिति वाच्यम् ;
ज्ञानानुपलब्ध्यैवेत्यवेहि । अनुपलब्धिज्ञानं च भावरूपाज्ञानेन लिङ्गेन । तथा
हि-पूर्वकालेऽहं, गजज्ञानाभाववान्, गजाज्ञानवत्त्वात् , यन्नैवं तन्नैवम् ,
यथा गजज्ञानवानहमिति, एवं सर्वत्राज्ञानस्य ज्ञानाभावव्याप्यत्वेन
तदनुमापकत्वम् ।
Regards.
Sudhanshu Shekhar.
More information about the Advaita-l mailing list