[Advaita-l] Many Pancharatras - Five deities.

V Subrahmanian v.subrahmanian at gmail.com
Mon May 20 13:09:48 EDT 2024


In the Vishnu samhita, a pancharatra text, multiple pancharatra systems are
admitted:
विष्णुसंहिता/पटलः २
https://sa.wikisource.org/s/1tun

ज्ञात्वैवं सृज्यते सर्वमिति सर्वज्ञ एव सः।। 2.18 ।।
आप्तप्रोक्ततया तन्त्रं प्रमाणमिति ये विदुः।
वेदप्रामाण्यमप्याहुराप्तमूलतयैव ते।। 2.19 ।।

*तच्छैववैष्णवब्राह्मसौरकौमारभेदतः।पञ्चधा भिद्यते तन्त्रं वक्तॄणां च
विशेषतः।। 2.20 ।।*

*shaiva, vaishnava, braahma, saura, kaumaara..*

विष्णोर्धर्मप्रवक्तृत्वात् तत्प्रोक्तं मनुवाक्यवत्।
ब्रह्मविष्णू हि धर्माणां प्रवक्तारौ बुधैः स्मृतौ।। 2.21 ।।

*यथा तु वेदवृक्षस्य शाखाभेदा ह्मनेकशः।**तथा भेदाः समाख्याताः पञ्चरात्रस्य
सूरिभिः।। 2.22 ।*।

Just as the Tree of Veda has many branches, so too the Pancharatra has many
branches.

क्रियापाठविशेषैस्तु भिद्यन्ते ते पृथक् पृथक्।
तन्मूलानि च तन्त्राणि मुनिभिर्देवमानुषैः।। 2.23 ।।
बहुधा सम्प्रणीतानि तेनेदं बहुधा स्मृतम्।

*तथा बहुविधेऽप्यस्मिन् पञ्चरात्रेऽतिविस्तरे।। 2.24 ।।अभेदेन स्थितं
तत्त्वमेकमेव तु नान्यथा।*

*Even though there are many branches, the ultimate Tattva is one alone. *

गोचरं कुलमित्युक्तमनुष्ठानविशेषतः।। 2.25 ।।

Om Tat Sat


More information about the Advaita-l mailing list