[Advaita-l] Kena Upanishad Shankara bhashya- pada, vakya, sanskrit question. (अभ्रूम)
Krishna Kashyap
kkashyap2011 at gmail.com
Mon Jan 27 23:04:12 EST 2025
I have a Sanskrit question. This comes up in Kena Upanishad. The word “ ”
is used both in past tense and future tense in two bhashyas of kena
upanishad “pada bhashya” and "vakya bhashya". It is generally accepted that
both these bhashyas were authored by Adi Shankaracharya.
Here is the pada bhashya portion:
•उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥ ७ ॥
pada bhashya
•उपनिषदं रहस्यं यच्चिन्त्यं भो भगवन् ब्रूहि इति । एवमुक्तवति शिष्ये
आहाचार्यः — उक्ता अभिहिता ते तव उपनिषत् । का पुनः सेत्याह — ब्राह्मीं
ब्रह्मणः परमात्मन इयं ब्राह्मी ताम् , परमात्मविषयत्वादतीतविज्ञानस्य, वाव एव
ते उपनिषदमब्रूमेति उक्तामेव परमात्मविषयामुपनिषदमब्रूमेत्यवधारयत्युत्तरार्थम्
।
Here is the vakya bhashya portion:
•उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥ ७ ॥
•उपनिषदं भो ब्रूहीत्युक्तायामुपनिषदि शिष्येणोक्त आचार्य आह — उक्ता कथिता ते
तुभ्यम् उपनिषदात्मोपासनम् । अधुना ब्राह्मीं वाव ते तुभ्यं ब्रह्मणो
ब्राह्मणजातेः उपनिषदम् अब्रूम वक्ष्याम इत्यर्थः । वक्ष्यति हि । ब्राह्मी
नोक्ता । उक्ता त्वात्मोपनिषत् । तस्मान्न भूताभिप्रायोऽब्रूमेत्ययं शब्दः ॥
What is the recension of this अभ्रूम pada in present and future tenses? Is
this a vaidika pada which has the same form in these 2 sentences?
thanks to Advaitasharada.net for text of these bhashyas!
*Best Regards,*
*Krishna Kashyap*
More information about the Advaita-l mailing list