[Advaita-l] yama tarpaNa on naraka chaturdashI

Anand Hudli via Advaita-l advaita-l at lists.advaita-vedanta.org
Tue Oct 21 20:39:06 CDT 2014


Dharmasindhu:

After the abhyanga snAna (oil bath) and kArtika snAna, one should give yama
tarpaNa with the following mantras, with devatIrtha or pitRutIrtha, and
with the yajnopavIta in the savya or apasavya position, facing south. Black
sesame seeds are to be used in the tarpaNa. However, one whose father is
living must give the tarpaNa with yajnopavIta in the savya position, with
devatIrtha, and with barley (or rice), instead of sesame seeds. Three
tarpaNas are to be given with each name mentioned below.

यमाय नमः यमं तर्पयामीत्युक्त्वा तिलमिश्रांस्त्रीनंजलीन्सव्येनापसव्येन वा
देवतीर्थेन पितृतीर्थेन वा दक्षिणामुखो दद्यात्। एवमग्रेऽपि॥
धर्मराजाय नमः धर्मराजं तर्पयामि, मृत्यवे नमः मृत्युं तर्पयामि, अंतकाय नमः
अंतकं तर्पयामि, वैवस्वताय नमः वैवस्वतं तर्पयामि, कालाय नमः कालं तर्पयामि,
सर्वभूतक्षयाय नमः सर्वभूतक्षयं तर्पयामि, औदुंबराय नमः औदुम्बरं तर्पयामि,
दध्नाय नमः दध्नं तर्पयामि, नीलाय नमः नीलं तर्पयामि, परमेष्ठिने नमः
परमेष्ठिनं तर्पयामि, वृकोदराय नमः वृकोदरं तर्पयामि, चित्राय नमः चित्रं
तर्पयामि, चित्रगुप्ताय नमः चित्रगुप्तं तर्पयामि ॥ जीवत्पितृकस्तु
यवैर्देवतीर्थेन सव्येन कुर्यात्॥

Anand


More information about the Advaita-l mailing list