Shankara bhaaShya on viShNusahasranAma - 2nd installment

Savithri D savdev at HOTMAIL.COM
Sun Apr 23 16:35:18 CDT 2000


Namaste,

Here is the 2nd installment of the Sri Shankara's  bhaaShya on viShNu
sahasranAma. The text file is also included.

-------------------------------------------------
तमेव चार्चयन् बाह्यम् अभ्यर्चनं कुर्वन् नित्यं
सर्वेषु कालेषु भक्तिः भजनं तात्पर्ये तथा भक्त्या पुरुषम् अव्ययं
विनाश्विक्रियारहितम्, तमेव च ध्यायन् आभ्यन्तरार्चनं कुर्वन्,
स्तुवन्, पूर्वक्तरीत्या भक्त्या नमस्यंश्च नमस्कारं कुर्वन्, --
पूजाशोष भूतमुभयं स्तुतिनमस्कारलक्षणम् -- यजमानः पूजकः फल
भोक्ता ।
अथवा, अर्चयन्नित्यनेनोभयविधमर्चन्मुच्यते ।
ध्यायन्स्तुवन्नमस्यंश्चेत्येनेन मानसं वाचिकं कायिकं चोच्यते ॥

तृतीयं प्रश्नं परिहरति त्रिभुरुत्तरैः पादैः -

अनादिनिधनं विष्णुं सर्वलोक महेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥6॥

अनादिनिधनं षद्भावविकारशून्यम्, विष्णुं व्यापकम्, सर्वस्य
लोक्यत इति लोकः दृश्यवर्गो लोकः तस्य वियन्तॄणां ब्रह्मादीनामपि
ईश्वरत्वात् सर्वलोक्महेश्वरम्, लोकं दृश्यवर्गे स्वाभाविकेन
बोधेन साक्षात्पश्यतीति लोकाद्यक्षः, तं नित्यं निरन्तरं स्तुवन्,
सर्वदुःखातिगो भवत् इति त्रयाणां साधारणं फलवचनम् ।
सर्वाण्याध्यात्मिकादीनि दुःखान्यतीत्य गच्छतीति सर्वदुःखातिगः भवेत्
स्यात् ॥

पुनरपि तमेव स्तुत्यं विशिनष्ति -

ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनं ।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥7॥

ब्रह्मण्यं ब्रह्मणे स्रष्त्रे ब्राह्मणाय तपसे श्रुतये वा हितम्, सर्वान्
धर्मान् जानातीति सर्वधर्मज्ञः तम्, लोकानां प्राणिनां कीर्तयो यशांसि
ताः स्वशक्त्यनुप्रवेशेन वर्धयतीति तम्, लोकैर्नाथ्यते लोकानुपतपति
आशास्ते लोकानामीष्ते इति वा लोकनाथः तम्, महत् ब्रह्म -
विश्वोत्कर्षण वर्तमानत्वात्, भूतं परमार्थ सत्यं,
सर्वभूतभवोद्भवं सर्वभूतानां भवः संसारः यत्सकाशादुद्भवति
तम् ॥

पञ्चमं प्रश्नं परहरति -

एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।
यद्भक्त्या पुण्दरीकाक्षं स्तवैरर्चेन्नरः सदा ॥8॥

सर्वेषां चोदनालक्षणानां धर्माणाम् एषः वक्ष्यमाणो धर्मः अधिकतमः
इति मे मतः अभिप्रेतः, यद्भक्त्या तात्पर्येण पुण्दरीकाक्षं हृदय
पुण्दरीके प्रकाशमानं वासुदेवं स्तवैः गुणसंकीर्तनलक्षणैः स्तुतिभिः
सदा अर्चेत् सत्कारपूर्वकमर्चनं करोति नरः मनुष्यः इति यत् एष
धर्मः इति संबन्धः ॥
अस्य स्तुतिलक्षणास्यार्चनस्य आधिक्ये किं कारणम्? उच्यते -
हिंसादिपुरुषान्तर्द्रव्यान्तरदेशकालादि नियमानपेक्षत्वम् आधिक्ये
कारणम् । 'ध्यायन्कृते यजन्यज्ञैस्त्रेतायां द्वापरेऽर्चयन् ।
यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम्' इति विष्णुपुराण वचनात्
| 'जप्येनैव तु संसिध्येद्भ्रामणो नात्र संशयः । कुर्यादन्यन्न वा
कुर्यान्मैत्रो ब्राह्मण उच्यते' इति मनुवचनात् । 'जपस्तु
सर्वधर्मेभ्यः परमो धर्म उच्च्यते । अहिंसया च भूतानां जपयज्ञः
प्रवर्तते' इति महाभारते । 'यज्ञानां जपयज्ञोऽस्मि' इति
भगवद्वचनं । एतत्सर्वमभिप्रेत्य' एश मे सर्व धर्माणां
धर्मोऽधिकतमो मतः' इत्युक्तम् ॥

द्वितीय प्रश्नं समाधत्ते -

परमं यो महत्तेजः परमं यो महत्तपः ।
परमं यो महद्ब्रह्मा परमं यः परायणम् ॥ 9॥

परमं प्रकृश्तं  महत् बृहत् तेजः चैतन्य लक्षणं
सर्वावभासकम्, 'येन सूर्यस्तपति तेजसेध्दः' 'तं देवा ज्योतिशां
ज्योति:'
'न तत्र सूर्यो भाति न चन्द्रतारकं' इत्यादिष्रुतेः;
'यदादित्यगतं तेजः' इत्यादिस्म्रुतेष्च । परमं तपः तपति
आज्ञापयतीति तपः । 'य इमं च लोकं परं च लोकं सर्वाणि च भूतानि
योऽन्तरो यमयति' इत्यन्तर्यामिब्राह्मणे सर्वनियन्तृत्वं श्रूयते ।
'भीशास्माद्वातः पवते' इथ्यादि तैत्तिरीयके । त्पति ईश्ते इति वा तपः ।
तस्यैश्वर्यमनवच्छिन्नमिति महत्त्वम्, 'एश सर्वेश्वरः'
इत्यादिश्रुतेः । परमं सत्यादिलक्षणं परं ब्रह्म महनीयतया महत् ।
परमं प्रकृष्तं
पुनरावृत्तिशञ्कावर्जितम् । परायणं परम् अयनं परायणम् ।
परम्ग्रहणात् सर्वत्र अपरं तेजः आदित्यादिकं व्यावर्त्यते ।
सर्वत्र यो देवः इति विशेष्यते - यो देवः परमं तेजः परमं तपः
परमं ब्रह्म परमं परायणम्, स एकः सर्वभूतानां परायणमिति
वाक्यार्थः ॥

प्रथमप्रश्नस्योत्तरमाह -
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥10 ॥


पवित्राणां पावनानां तीर्थादीनां पवित्रम् । परमस्तु पुमान् ध्यातो
दृष्तः कीर्तितः स्तुतः संपूजितः स्थुतः प्रणतः पाप्मनः
सर्वानुन्मूलयतीति परमं पवित्रम् । संसारबन्धहेतुभूतं
पुण्यापुण्यात्मकं कर्म तत्कारणं च अज्ञानं सर्व नाशयति
स्वयाथात्म्यज्ञानेनेति वा पवित्राणां पवित्रम् ॥

रूपमारोग्यमर्थाश्च भोगांश्चैवानुशङ्गिकान् ।
ददाति ध्यायतो नित्यमपवर्गप्रदो हरि ॥

चिन्त्यमानः समस्तानां क्लेशानां हानिदो हि यः ।
समुत्सृज्याखिलं चिन्त्यं सोऽच्युतः किं न चिन्त्यते ॥

ध्यायेन्नारयणं देवं स्नानदिशु च कर्मसु ।
प्रायश्चित्तं हि सर्वस्य दुश्कृतस्येति वै श्रुतिः ॥

संसारसर्पसंदश्तचेश्तैकभेष्जम् ।
कृष्णेति वौष्णवं मन्त्रं श्रुत्वा मुक्तो भवन्नरः ॥

अतिपातकयुक्तोऽपि ध्यायन्निमिष्मच्युतम् ।
भूयस्तपस्वी भवति पङ्लिपावनपावनः ॥

आलोद्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदमेकं सुनिश्पन्नं ध्येयो नारयणः सदा ॥

हरिरेकः सदा ध्येयो भवद्भिः सत्त्वसंस्थितैः ।
ओमित्येवं सदा विप्राः पठत द्यात केशवम् ॥

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंश्याः ।
क्षीयन्ते चस्य कर्माणि तस्मिन्दृष्ते परावरे ॥

यन्नामकीर्तनं भक्त्या विलापनमनुत्तमम् ।
मैत्रेयाशेष्पापानां धातूनामिव पावकः ॥

अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः ।
पुमान्विमुच्यते सद्यः सिंहत्रस्तैर्मुगैरिव ॥

ध्यायन्कृते यजन्यज्ञैस्त्रेतायां द्वापरेऽर्चयन् ।
यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम् ॥

हरिर्हरति पापानि दुष्तचित्तैर्पि स्मृतः ।
अनिच्छयापि संस्पृष्तो दहत्येव हि पावकः ॥

ज्ञानतोऽज्ञानतो वापि वासुदेवस्य कीर्तनात् ।
टत्सर्वे विलयं याति तोयस्थं लवणं यथा ॥

यस्मिन्नयस्तमतिर्न याति नरकं स्वर्गोऽपि यच्चिन्तने
Vighno यत्र निवेशितात्ममनसो भ्राह्मोऽपि लोकोऽल्पकः ।

मुक्तिं चेतसि यः स्थितोऽमलधियां पुंसां ददात्यव्ययः
KiM चित्रं तदधं प्रयाति विलयं तत्राच्युते कीर्तिते ॥

शमायालं जलं वह्नेस्तमसो भास्करोदयः ।
शान्थिः कलौ ह्याधौधस्य नामसंकीर्तनं हरेः ॥

हरेर्नामैव नामैव नामैव मम जीवनम् ।
कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ॥

स्तुत्वा विष्णुं वासुदेवं विपापो जायते नरः ।
विष्णोः संपूजनास्त्रित्यं सर्वपापं प्रणश्यति ॥

सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।
येषां ह्रुदिस्थो भगवान्मङ्गलायतनं हरिः ॥

नित्यं संचिन्तयेद्देवं योगयुक्तो जनार्दनम् ।
सास्य मन्ये परा रक्षा को हिनस्त्यच्युताश्रयम् ॥

गङ्गास्नानसहस्रेषु पुष्करस्नानकोतिषु ।
यत्पापं विलयं याति स्म्रुते नश्यति तध्दरौ ॥

मुहूर्तमपि यो ध्यायेन्नारायणमनामयम् ।
सोऽपि सिद्धिमवप्नोति किं पुनस्तत्परायणः ।

प्रायच्च्चित्तान्यशेषाणि तपःकर्मात्मकानि वै ।
यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥

कलिकल्मषमत्युग्रं नरकार्तिप्रदं nR~iNAm.h ।
प्रयाति विलयं सद्यः सकृद्यत्रानुसंस्म्रुते ॥

सकृत्स्म्रुतोऽपिगोविन्दो नृणां जन्मशतैः कृतम् ।
पापराशिं दहत्याशु तूलराशिमिवानलः ॥

यथाग्निरुद्धशिखः कक्षं दहति सानिलः ।
तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम् ॥

एकस्मिन्नप्यतिक्रान्ते मुहूर्ते ध्यानवर्जिते ।
दस्युभिर्मुषितेनेव युक्तमाक्रन्दितुं भृशम् ॥

जनार्दनं भूतपतं जगद्गुरूं
        स्मरन्मनुष्यः सततं महामुने ।
दुःखानि सर्वाण्यपहन्ति साध्य
        त्यशेषकार्याणि च यान्यभीप्सते ॥

एवमेकाग्रचित्तः सन्संस्मरन्मधुसूदनम् ।
जन्ममृत्युजराग्राहं संसाराब्धिं तरिष्यति ॥

कलावत्रापि दोषाड्ये विषयासक्तमानसः ।
कृत्वापि सकलं पापं गोविन्दं संस्मरञ्शुचिः ॥

वासुदेवे मनो यस्य जपहोमार्चनादिषु ।
तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम् ॥

लोकत्रयाधिपतिमप्रतिमप्रभाव
        मीषत्प्रणम्य शिरसा प्रभविष्णुमीशम् ।
जन्मान्तरप्रलयकल्पसहस्रजात
        माशु प्रणाशमुपयाति नरस्य पापम् ॥

एकोऽपि कृष्णे सुकृतः प्रणामो दशाश्वमेधावबृथेन तुल्यः ।
दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामि न पुनर्भवाय ॥

अतसीपुष्पसंकाशं पीतवाससमच्युतम् ।
ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम् ॥

शाट्येनापि नमस्कारः प्रयुक्तक्ष्चक्रपाणये ।
संसारमूलबन्धामुद्वेजनकरो हि सः ॥


        ityAdishrutismR^itItihAsapurANavachanebhyaH |   Page 13

----------------------------------------

Thanks,
Savithri
________________________________________________________________________
Get Your Private, Free E-mail from MSN Hotmail at http://www.hotmail.com

--
भव शन्कर देशिकमे शरणम्

Archives : http://lists.advaita-vedanta.org/archives/advaita-l.html
Help     : Email to listmaster at lists.advaita-vedanta.org
Options  : To leave the list send a mail to
           listserv at lists.advaita-vedanta.org with
           SIGNOFF ADVAITA-L in the body.



More information about the Advaita-l mailing list