[Advaita-l] Taittiriya Brahmana question

D.V.N.Sarma డి.వి.ఎన్.శర్మ dvnsarma at gmail.com
Sat Jun 25 18:55:18 CDT 2011


संवादः आङ्ग्लभाषायामेवोचित इति मे मतिः

अभिवादाः
शर्मा.

2011/6/25 श्रीमल्ललितालालितः <lalitaalaalitah at gmail.com>

> *श्रीमल्ललितालालितः <http://www.lalitaalaalitah.com>
> lalitAlAlitaH <http://about.me/lalitaalaalitah/bio>*
>
>
>
> 2011/6/25 Venkatesh Murthy <vmurthy36 at gmail.com>
>
> > नमस्ते
> >
> > 2011/6/24 श्रीमल्ललितालालितः <lalitaalaalitah at gmail.com> लिखितवान्:
> > > *श्रीमल्ललितालालितः <http://www.lalitaalaalitah.com>
> >
> >
> > >
> > >> किंस्विद् वनम् इत्यादिप्रश्नप्रतिवचनभृत ब्रह्मवनम् इति
> > >> श्रुतिप्रतिपन्नोपादानत्वस्य
> > >>
> > >
> > > सिद्धवत्कृत्वा कथनं श्रद्धालोरेव शोभते । विदुषां पुरत एतदुदाहरणं
> > बालक्रीडैव
> > > स्यात् ।
> >
> > अहं विद्वान् नास्मि एतदहं जानामि किंतु अविद्वानेव अन्यस्य लिखितस्य
> > पूर्णतयावधारणं विना दूषयति ।
>
>
> परमतपरीक्षणं कथमविद्वत्तां सूचयेत् । आक्षेपकोऽविद्वानिति वचनं खिन्नताञ्च
> द्योतयति ।
>
>
> > शिवसेनानीमहोदयेन ब्रह्मोपादानत्वविषये
> > समञ्जसं लिखितं तत् द्रष्टव्यम् ।
> >
>
> तदद्वैतमतपोषकमेव ।
>
> भवतु नाम । मया व्रणो न ते स्यादित्यसंवाद एवोचितः ।
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list