[Advaita-l] Vikalpa, Savikalpa, and Nirvikalpa

Vidyasankar Sundaresan svidyasankar at hotmail.com
Mon Aug 27 11:49:43 CDT 2012


 
Sri Lalitaalaalita wrote:
 
> These are two posts which are written in sanskrit following your reply.
> 
> 
> 1.
> http://eng.lalitaalaalitah.com/2012/08/samAdhi-not-needed-for-brahma-bodha-1.html
> 2.
> http://eng.lalitaalaalitah.com/2012/08/samAdhi-not-needed-for-brahma-bodha-2.html

apaTham aham etan nibandha-dvayam. samyag-jnAna-prAptAv anantaraM
jnAnasya dArDhyAnusevanaM bhavatA svIkRtam tatra. na mayA kiMcid anyad
uktaM kadAcid api.
 
nanv etad vicAraNIyam bhavati - ko 'yam yasya jnAnasya dRDhI-karaNaM
sambhavati? samyag-jnAna-prAptavattvAt sa brahmavid eva, na vA? tasya
ca vAkyArtha-jnAna samakAle tajjnAnasya phalam apy anAvRttiS ca sarva-
AtmattvaM ca sambhavaty eva, na vA? anena brahmavidApy Atma-vijnAna-
smRti-saMtatir jnAna-nishThAyAM niyamenAnushThIyA bhavati, na vA?
 
yadyapi naitad apUrva rUpeNa vidhAtavyaM bhavati, niyama rUpeNa svIkRtaM
na vA bhAshyakRdbhir bhagavatpAdAcAryaiH? tasyAM ca nishThAyAM cittasya
vRttINAM nirodho bhavatIti svIkRtaM bhAshyakRdbhiS ca vArttikakArebhyaS
ca, na vA? anubhavAvasAnatvaM ca jnAnasya sUtrabhAshye 'py uktaM, na vA?

ko 'yam anubhavo yat tv avasAna-Sabda-yogya iti vicAryatAm. kiM jAgrad
avasthAyAM cittasya parAk-pravaNatayA sambhavati vA 'nubhavo 'yam, uta
svapne 'vaSIkRtasya cittasya cAlane? uta sushuptau veti bhaNyatAm.

vayaM tv idam eva vadAmaH - yasyAyam anubhavo bhavati, kevala-vicAra-
mArgeNa vApy astu, dhyAnAdi sahakAri-kAraNair apy astu, na tasya cittaM
calati tatra, na ca vRttimattvaM yAti. tasmin sthitas tu nAntaHprajno na
bahishprajno nobhayataH prajno bhavaty anAyAsena. cittasya ca vikalpa-
varjitatvAd iyaM saMsthitir nirvikalpa-Sabda-vAcyA bhavati. iyam eva ca
saMsthitir "nirvikalpa samAdhir" iti kathyate 'smat pakshe, nAnyA. yasyAyam
anubhavas sa kRtakRtyo bhavati. yAni tu kRtakRtyasya lakshaNAni bhavanti,
tany eva sAdhana lakshaNAny api bhavantIti nyAyAc ca samAdhir upadishTo
vedAnta SAstre, samyag-darSanopAyatvena, pratipatti-prayojakatvena ca.
 
santi kecid ye "nirvikalpa samAdhir" iti Sabdadvayasya SravaNa mAtreNa,
"yoga" iti Sabdaikasya SravaNa mAtreNa vA dUraM dhAvanti. te samAdhy
anubhUtasya ca samAdhi-vishaye copadeSaM kurvANasyAcAryasya pAtanjala
yogadarSanAnusevittvaM Suddha-SAnkara-sampradAyAd dUravattvaM ca
pratipAdayitum icchanti. kRpaNas ta iti me matiH. 
 
kiM bahunA? alam anena,
 
bhavadIyaH
vidyASankaraH

With apologies to other list members for the transliterated Sanskrit response.
There is nothing in the above that has not already been said by me in my
earlier contributions to this thread.
  		 	   		  


More information about the Advaita-l mailing list