[Advaita-l] brahmacharya in Raja yoga abhyAsa and advaita anushtAna

Ramakrishna Upadrasta uramakrishna at gmail.com
Sat Mar 3 08:47:58 CST 2012


2012/2/25 V Subrahmanian <v.subrahmanian at gmail.com>:
> On one occasion the earlier Sringeri Acharya Jagadguru Sri Abhinava
> Vidyatirtha swaminaH said, quoting a sentence: प्रथमः पुत्रः धर्मजः, अन्ये
> तु कामजाः प्रोक्ताः [the first son is verily born of dharma; the rest are
> only products of lust]

namaste Shri Subbu-ji,

The above reference of H.H. Jagadguru seems to have very close
connection with the description of "adharma-vamsha" in
Srimad-bhaagavataM in chapter 4.8. The first set of children of
Brahma-ji are sanat-kumara, nArada, ribhu and so on, while the later
son adharma who married mAyA, and the description of their children
and and descendants is a study in itself!



04080010 maitreya uvAcha
04080011 sanakAdyA nAradashcha R^ibhurhaMso.aruNiryatiH
04080012 naite gR^ihAnbrahmasutA hyAvasannUrdhvaretasaH
04080021 mR^iShAdharmasya bhAryAsIddambhaM mAyAM cha shatruhan
04080022 asUta mithunaM tattu nirR^itirjagR^ihe.aprajaH
04080031 tayoH samabhavallobho nikR^itishcha mahAmate
04080032 tAbhyAM krodhashcha hiMsA cha yadduruktiH svasA kaliH
04080041 duruktau kalirAdhatta bhayaM mR^ityuM cha sattama
04080042 tayoshcha mithunaM jaj~ne yAtanA nirayastathA
04080051 sa~NgraheNa mayAkhyAtaH pratisargastavAnagha
04080052 triH shrutvaitatpumAnpuNyaM vidhunotyAtmano malam
04080061 athAtaH kIrtaye vaMshaM puNyakIrteH kurUdvaha
04080062 svAyambhuvasyApi manorhareraMshAMshajanmanaH
04080071 priyavratottAnapAdau shatarUpApateH sutau
04080072 vAsudevasya kalayA rakShAyAM jagataH sthitau
04080081 jAye uttAnapAdasya sunItiH suruchistayoH
04080082 suruchiH preyasI patyurnetarA yatsuto dhruvaH




०४०८००१० मैत्रेय उवाच
०४०८००११ सनकाद्या नारदश्च ऋभुर्हंसोऽरुणिर्यतिः
०४०८००१२ नैते गृहान्ब्रह्मसुता ह्यावसन्नूर्ध्वरेतसः
०४०८००२१ मृषाधर्मस्य भार्यासीद्दम्भं मायां च शत्रुहन्
०४०८००२२ असूत मिथुनं तत्तु निरृतिर्जगृहेऽप्रजः
०४०८००३१ तयोः समभवल्लोभो निकृतिश्च महामते
०४०८००३२ ताभ्यां क्रोधश्च हिंसा च यद्दुरुक्तिः स्वसा कलिः
०४०८००४१ दुरुक्तौ कलिराधत्त भयं मृत्युं च सत्तम
०४०८००४२ तयोश्च मिथुनं जज्ञे यातना निरयस्तथा
०४०८००५१ सङ्ग्रहेण मयाख्यातः प्रतिसर्गस्तवानघ
०४०८००५२ त्रिः श्रुत्वैतत्पुमान्पुण्यं विधुनोत्यात्मनो मलम्
०४०८००६१ अथातः कीर्तये वंशं पुण्यकीर्तेः कुरूद्वह
०४०८००६२ स्वायम्भुवस्यापि मनोर्हरेरंशांशजन्मनः
०४०८००७१ प्रियव्रतोत्तानपादौ शतरूपापतेः सुतौ
०४०८००७२ वासुदेवस्य कलया रक्षायां जगतः स्थितौ
०४०८००८१ जाये उत्तानपादस्य सुनीतिः सुरुचिस्तयोः
०४०८००८२ सुरुचिः प्रेयसी पत्युर्नेतरा यत्सुतो ध्रुवः


http://vedabase.net/sb/4/8/en

But, what is interesting is that dhruva Himself was born in to
uttAnapAda, who was born in the very same vaMsha!

namaste
Ramakrishna


More information about the Advaita-l mailing list