[Advaita-l] Advaita and Bauddha Dharma

Venkatesh Murthy vmurthy36 at gmail.com
Tue Feb 26 21:23:26 CST 2013


Namaste

http://ia600703.us.archive.org/31/items/Sanskrit_biographies_of_Indian_saints_and_heroes/VedamurtiSriramakrishna-SwamiApoorvanandaSktBiography1963.pdf

On page 18.

स्वामिना विवेकानन्देन प्रोक्तम् -
द्वैतम् विशिष्टाद्वैतम् अद्वैतम् चेति त्र्यमेव वेदान्तधर्मस्य स्तररूपं
विभिन्नभूमिकास्वरूपं वा। सांसारिकाः सर्वेऽपि धर्मा वेदान्तधर्मस्य
तत्त्रितयस्तरान्तर्गता: सन्ति । अर्थात् सर्वेऽपि ते वेदान्त्धर्मस्य
विशिष्टाः शाखाः भवन्ति । द्वैतवाद एव यूरोपीय सेमिटिकजातीनां भाव
आभ्यन्तरिकः ख्रैस्तेस्लामधर्मस्वरूपेण परिणतः । वेदान्तस्याद्वैतवादो
योगानुभूतिरूपेण बौद्धधर्मनामतः  अभिहितः ।

I do not understand this. Why Swami Vivekananda is saying Bauddha
Dharma is coming by Yoganubhuti  from Vedanta Advaita Vada? Kindly
explain.

-- 
Regards

-Venkatesh


More information about the Advaita-l mailing list