[Advaita-l] Doubt on the title अपरोक्षानुभूति ascribed to Shankarcharya

ललितालालितः श्रीमान् lalitaalaalitah at lalitaalaalitah.com
Sat Jun 29 11:31:46 CDT 2013


षष्ठी तत्पुरुष
> = अपरोक्षस्य अनुभूतिः  अपरोक्षानुभूतिः = अपरोक्षानुभूति = "the अनुभूति of
> that which is अपरोक्ष"
> कर्मधारय = अपरोक्षा चासौ अनुभूतिः च = अपरोक्षानुभूतिः = अपरोक्षानुभूति =
> "that अनुभूति which is अपरोक्ष"

This only happens when one doesn't know technical usage of words.
Anyway, here is my attempt to hint you the solution :
अपरोक्षस्यानुभूतिर्नाम ब्रह्मविषयकः साक्षात्कारः । अपरोक्षं नाम ब्रह्मात्र ; यत्साक्षादपरोक्षाद्ब्रह्म इतिश्रुतेः । अपरोक्षस्य इत्यत्र षष्ठी विषयत्वद्योतिका । अनुभूतिश्चात्र परोक्षभिन्नं ज्ञानम् । तथा च अपरोक्षस्य = ब्रह्मविषयिणी अनुभूतिः = साक्षात्कारः इत्यर्थः ।

अपरत्र अपरोक्षपदार्थः परोक्षज्ञानप्रतियोगिकभेदवद्वस्तु । तस्य च अनुभूतिपदार्थभूते ज्ञानेऽभेदेनान्वयः । तथा च परोक्षभिन्नं ज्ञानं = प्रत्यक्षात्मकम् इत्यर्थः । अत्र ब्रह्मणो न शब्दविषयता ।

The problems which you raised are not valid now. 

श्रीमल्ललितालालितः
www.lalitaalaalitah.com 



More information about the Advaita-l mailing list