[Advaita-l] How can prANa be Brahman?

Ravi Kiran ravikiranm108 at gmail.com
Wed Sep 7 07:12:57 CDT 2016


On Tue, Sep 6, 2016 at 6:07 PM, H S Chandramouli via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

>  For attainment of the other two the sAdhanAs prescribed in
> Yoga ShAstra are one of the means. There are other means also like upAsana
> etc.
>
>
>

If there is something remains to be attained, even after sadAtmana ekatva
(advaita) jnAna prApti, it goes contrary to the कृतकृत्यता mentioned in
sruti, smrti and bhAshya ..

‘आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन्कस्य कामाय
शरीरमनुसंज्वरेत्’ (बृ. उ. ४-४-१२)

‘एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत’ (भ. गी. १५-२०)


यद्ब्रह्मात्मावगतौ सत्यां सर्वकर्तव्यताहानिः कृतकृत्यता चेति (BSB)

एवं प्रसन्नचेतसः अवस्थितबुद्धेः कृतकृत्यता यतः,  (BGB)

आत्मनः कृतकृत्यताप्रख्यापनार्थं वामदेववत्त्रिशङ्कुना आर्षेण दर्शनेन दृष्टो
मन्त्राम्नाय आत्मविद्याप्रकाशक इत्यर्थः (Ta. Up. B)


More information about the Advaita-l mailing list