[आद्वैत-l] ईश्वर स्रुश्ति - श्रुति भाश्य सम्मत

Bhaskar YR bhaskar.yr at in.abb.com
Thu Aug 3 07:13:05 EDT 2017


praNAms
Hare Krishna

Kindly pardon me, it is really sickening to note sometimes in Advaita वेदान्त  नास्तिक ओर् चार्वाक वाद gaining  a back door entry though it may not be the intention of propagators of jeeva bhrAnti srushti instead of वेदान्त / भाश्य प्रदिपादित ओर् सम्मत ब्रह्म अभिन्न निमित्तोपदान कारण स्रुश्ति  ओर् ईश्वर हेतुक स्रुश्ति ओर् वेदान्त मर्याद स्रुश्ति.   

As per वेदान्त, शन्कर प्रक्रियाधारित आद्वैत वेदान्त, brahma is the jagat kAraNa, it is brahman (chetana) alone prior to srushti thought about srushti and does the srushti kriya  with its intrinsic powers like sarvajnatvaM and sarvashaktitvaM.

Shruti vehemently announces that : सर्वं खल्विदं ब्रह्म तज्जलान् इति शान्त्युपासीत.  भाश्यकार clarifies : सर्वमिदं विकारजातं ब्रह्मैव तज्जत्वात्, तल्लत्वात्, तदनत्वाच्च.  And Itareya quite explicit in this regard : आत्मा वा एदम् एक एवाग्र Aseet and there is nothing apart from it na anyat किंचन मिशत् स Ekshata इमान्नु लोकान्नु स्रुजा इति, स एमाल्लोकानस्रुजत, स EkshAmchakre प्राणमस्रुजत प्रश्न श्रुति, मुन्दक : यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः, तस्मात् एतत् ब्रह्म नाम रूपं अन्नं च जायते.  

Based on these shruti statements ( and other numerous shruti quotes with regard to brahma kAratvaM ) bhAshyakAra in the very second sUtra janmAdyasya yatha comprehensively again  clarifies  that neither pradhAna nor anU nor saMsAri jeeva are the cause of this jagat.  Please refer these bhAshya quotes :

// quote //

आस्य जगतो नामरूपाभ्यां व्याक्रुतस्य अनेक कत्रुभोक्त संयुक्तस्य प्रति नियत देश काल निमित्त क्रियाफलाश्रयस्य मनसापि अचिन्त्य रचनारूपस्य जन्म स्थिति भन्गं यतः सर्वज्ञात्, सर्वशक्तेः कारणात् भवति ' तद् ब्रह्म' इति वाक्य शेशः....

//  unquote //

And it would be worthy to note that in continuation bhAshyakAra clarifies what I said above :  

// quote //

ण यथोक्त विशेशणस्य जगतः यथोक्तविशेशणं ईश्वरं मुक्त्वा अन्यतः प्रधानात् अचेतनात्, अणुभ्यः, अभवात्, 'SAMSAARINO' वा उत्पत्त्यादि संभावयितुम् शक्यं.  

// unquote //


And finally didn't shankara himself says Ishwara's upAdhi, omniscience and omnipotence etc. is kevala अविद्याक्रुत इन् अरःभणाधिकरण सूत्र भाश्य ??  yes, when one realizes  the परमार्थ ज्ञन i.e. इदं सर्वं यदयमाता, ब्रह्मैवेदं सर्वं, आत्मैवेदं सर्वं, नेह नानास्ति किंचन etc. the Ishwara the ruler, the jagat which is being ruled, the lordship of Ishwara over the jeeva-s etc. is dvaita only which is avidyA only due to parichinna drushti that splits in the form of  nAnA which will be completely eradicated by the dawn of Atmaikatva jnAna.  And it does not anyway propagate the 'anishta' theory of jeeva bhraAti srushti' which is directly doing the shruti hAni, siddhAnta hAni and bhAshya viruddha as well.  

Hari Hari Hari Bol!!!
bhaskar


More information about the Advaita-l mailing list