[Advaita-l] Clarification on certain usage of words

V Subrahmanian v.subrahmanian at gmail.com
Fri Apr 6 14:01:48 EDT 2018


 On Fri, Apr 6, 2018 at 10:55 PM, Sudhakar Kabra via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> Respected learned members ;
>
> In advaitic parlance, is there any difference in usage between
> 1) Avidya  and  Agyan
> 2)  Bhrama and  Bhranti.
> Or they can be used interchangeably.
> Please give references and examples if possible.
> Thanks and regards.
> Sudhakar kabra





From the sample below from Shankara's prasthana traya bhashya one can see
that the terms 'ajnana' and 'avidya' mean the same for Shankara:  For
example, avidya nivrtti, ajnana nivrtti are both used by him to mean the
same: cessation of ignorance. Avidya krutam, avidya kalpitam and ajnana
adhyaropana  are both used by him to mean the same.   Avidya kaaryam and
ajnana kaaryam are both the same for him.


Br.up.1.4.10 bhashyam:    अज्ञानाध्यारोपणनिवृत्तिरेव आत्मानमेवावेदित्युक्तम्


Bh.g.B: 12.13:  अज्ञानकार्यसूचनात् न अभेददर्शिनः

अज्ञानस्य निवृत्त्यर्थं     Tai.Up. bhashyam

अज्ञाननिवर्तकत्वात् ज्ञानस्य ;    Br.up.bh.3.3

BSB 1.4.4  अविद्याकल्पितभेदनिवृत्तिपरत्वाच्छास्त्रस्य

BSB 1.1.17  परमेश्वरस्तु अविद्याकल्पिताच्छारीरात्कर्तुर्भोक्तुः
विज्ञानात्माख्यात् अन्यः

अविद्याप्रत्युपस्थापितस्वभावत्वाच्च

 अविद्यानिवृत्तिफलदर्शनात् ,  BSB 2.1.14

आत्मप्रतिपत्तिः अविद्यां निवर्तयतीति,  BSB 4.1.2:

BSB 3.2.21:

अविद्याध्यस्तो ब्रह्मण्येकस्मिन् अयं प्रपञ्चो विद्यया प्रविलाप्यत इति
ब्रूयात् , ततो ब्रह्मैव अविद्याध्यस्तप्रपञ्चप्रत्याख्यानेन आवेदयितव्यम् —
‘एकमेवाद्वितीयं ब्रह्म’ ‘तत्सत्यꣳ स आत्मा तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति
— तस्मिन्नावेदिते, विद्या स्वयमेवोत्पद्यते ; तया च अविद्या बाध्यते, ततश्च
अविद्याध्यस्तः सकलोऽयं नामरूपप्रपञ्चः स्वप्नप्रपञ्चवत् प्रविलीयते —
अनावेदिते तु ब्रह्मणि ‘ब्रह्मविज्ञानं कुरु प्रपञ्चप्रविलयं च’ इति
शतकृत्वोऽप्युक्ते न ब्रह्मविज्ञानं प्रपञ्चप्रविलयो वा जायते । नन्वावेदिते
ब्रह्मणि तद्विज्ञानविषयः प्रपञ्चविलयविषयो वा नियोगः स्यात् ; न,
निष्प्रपञ्चब्रह्मात्मत्वावेदनेनैव उभयसिद्धेः — रज्जुस्वरूपप्रकाशनेनैव हि
तत्स्वरूपविज्ञानम् अविद्याध्यस्तसर्पादिप्रपञ्चप्रविलयश्च भवति ; न च कृतमेव
पुनः क्रियते ॥………

Bhrama and Branti:

 केचित्तु यत्र यदध्यासः तद्विवेकाग्रहनिबन्धनो भ्रम इति ।   Adhyasa bhashya.

 यत्र पुनर्विद्यायां सत्यामविद्याकृतानेकत्वभ्रमप्रहाणम् ,     Br.up.bh.
1.4.10

विपरीतप्रत्ययप्रभवोऽविवेकः भ्रमः ;

Bhranti:

‘रज्जुरियम् , नायं सर्पः’ इत्यादौ भ्रान्तिजनित   BSB 1.1.4

सर्पादिभ्रान्तिज्ञानोपमर्दक

Shankara has used both 'digbhrama' and 'digbhraanti' to mean the same.


> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list