[Advaita-l] Annotation of several Upanishads in the 12th chapter of the Shiva Gita (of Padmapuranam).

V Subrahmanian v.subrahmanian at gmail.com
Mon Aug 20 08:09:02 EDT 2018


Annotation of several Upanishads in the 12th chapter of the Shiva Gita (of
Padmapuranam).


In this 12th chapter is a detailed instruction of the method of Upansana,
nidhidhyasanam, for Atma jnanam. Given below are the verses from the text
annotating several Upanishadic mantras, with or without some change, at the
same time not making them completely unidentifiable with popular Upanishads.

https://sanskritdocuments.org/doc_giitaa/shivagiitaa.html?lang=sa

अत्याश्रमस्थः सकलानीन्द्रियाणि निरुध्य च ।
भक्त्याथ स्वगुरुं नत्वा योगं विद्वान्प्रयोजयेत् ॥ २०॥

This verse is actually a mantra, with a variation, in the Kaivalyopanishad:

https://sanskritdocuments.org/doc_upanishhat/kaivalya.html?lang=sa

यस्त्वविज्ञानवान्भवत्ययुक्तमनसा सदा ।
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वाइव सारथेः ॥ २१॥

विज्ञानी यस्तु भवति युक्तेन मनसा सदा ।
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ २२॥

यस्त्वविज्ञानवान् भवत्यमनस्कः सदाऽशुचिः ।
न स तत्पदमाप्नोति संसारमधिगच्छति ॥ २३॥

विज्ञानी यस्तु भवति समनस्कः सदा शुचिः ।
स तत्पदमवाप्नोति यस्माद्भूयो न जायते ॥ २४॥

विज्ञानसारथिर्यस्तु मनः प्रग्रह एव च ।
सोऽध्वनः पारमाप्नोति ममैव परमं पदम् ॥ २५॥

The above are mantras that are only too familiar as those of the
Kathopanishad. As to the text of the mantra, one can look up the
Upanishad.

हृत्पुण्डरीकं विरजं विशुद्धं विशदं तथा ।
विशोकं च विचिन्त्यात्र ध्यायेन्मां परमेश्वरम् ॥ २६॥

अचिन्त्यरूपमव्यक्तमनन्तममृतं शिवम् ।
आदिमध्यान्तरहितं प्रशान्तं ब्रह्म कारणम् ॥ २७॥

एकं विभुं चिदानन्दमरूपमजमद्भुतम् ।
शुद्धस्फटिकसंकाशमुमादेहार्धधारिणम् ॥ २८॥


व्याघ्रचर्माम्बरधरं नीलकण्ठं त्रिलोचनम् ।
जटाधरं चन्द्रमौलिं नागयज्ञोपवीतिनम् ॥ २९॥

The above verses are mantras with variation in the Kaivalyopanishad.

व्याघ्रचर्मोत्तरीयं च वरेण्यमभयप्रदम् । पराभ्यामूर्ध्वहस्ताभ्यां बिभ्राणं
परशुं मृगम् ॥ ३०॥ कोटिमध्याह्नसूर्याभं चन्द्रकोटिसुशीतलम् ।
चन्द्रसूर्याग्निनयनं स्मेरवक्त्रसरोरुहम् ॥ ३१॥ भूतिभूषितसर्वाङ्गं
सर्वाभरणभूषितम् । एवमात्मारणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनाभ्यासात्साक्षात्पश्यति मां जनः ॥ ३२॥\


The above verses, with some changes, are chanted as part of the Laghu
nyasa before the Sri Rudra Parayanam. The last verse above is in the
Kaivalyopanishat with some variation.

वेदवाक्यैरलभ्योऽहं न शास्त्रैर्नापि चेतसा ।
ध्यानेन वृणुते यो मां सर्वदाहं वृणोमि तम् ॥ ३३॥

नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।
नाशान्तमानसो वापि प्रज्ञानेन लभेत माम् ॥ ३४॥

The above verse is a rephrasing of a Kathopanishad mantra.

जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चो यः प्रकाशते ।
तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ ३५॥

त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् ।
तज्ज्योतिर्लक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥ ३६॥


The above are from the Kaivalyopanishad.

एको देवः सर्वभूतेषु गूढः
     सर्वव्यापी सर्वभूतान्तरात्मा  ।
सर्वाध्यक्षः सर्वभूताधिवासः
     साक्षी चेता केवलो निर्गुणश्च ॥ ३७
एको वशी सर्वभूतान्तरात्मा-
     प्येकं बीजं नित्यदा यः करोति ।
तं मां नित्यं येऽनुपश्यन्ति धीरा-
     स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ३८॥


The above are from the Shvetashvataropanishad.

अग्निर्यथैको भुवनं प्रविष्टो
     रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा
     न लिप्यते लोकदुःखेन बाह्यः ॥ ३९॥


This is a famous mantra of the Kathopanishad.

वेदेह यो मां पुरुषं महान्त-
     मादित्यवर्णं तमसः परस्तात् ।
स एव विद्वानमृतोऽत्र भूया-
     न्नान्यस्तु पन्था अयनाय विद्यते ॥ ४०॥

हिरण्यगर्भं विदधामि पूर्वं
     वेदांश्च तस्मै प्रहिणोमि योऽहम् ।
तं देवमीड्यं पुरुषं पुराणं
     निश्चित्य मां मृत्युमुखात्प्रमुच्यते ॥ ४१॥


This is from the Shvetashvataropanishad.

एवं शान्त्यादियुक्तः सन् वेत्ति मां तत्त्वतस्तु यः ।
निर्मुक्तदुःखसंतानः सोऽन्ते मय्येव लीयते ॥ ४२॥


Many of the mantras shown above are also found with those variations
but unmistakable resemblance to the various Upanishads in the Shiva
Puranam, Kurma Puranam, Parashara upa puranam, etc. in the context of
Shiva.


An important feature of the Shiva Gita 12th chapter, and the
commentary of the Sringeri Jagadguru (16 - 17 CE) is that no attempt
has been made by either Veda Vyasa or the Sringeri Jagadguru, who is
himself named 'HH Sri Abhinava Narasimha Bharati', to convert the
deity of the cited Upanishads from Shiva/Rudra to Narasimha!!.  It is
well known that the Kaivalya and Shvetashvatara Upanishads hold Shiva
as the Jagatkaranam Brahman, that is both upasya and jneya for moksha.
That shows that Vedantins are not in the habit of converting the deity
of an Upanishad, for the Vedantic Brahman is not any deity but the
Nirguna Brahma Tattvam. For Vedantins, the Vedantas, that is,
Upanishads, are not theology.

The Kaivalyopanishat has been commented upon by both Sri
Narayanashrama (in whose lineage came Amalananda) and Shankarananda
(Guru of Vidyaranya) of the 13th CE and both have held the deity in
the Upanishad to be Shiva alone as taught by the Upanishad, and have
not 'converted' the deity to any other like 'Narasimha'.


There are several verses in the Shiva Gita that are completely same or
closely resembling verses from the Bhagavadgita. The Shivagita has
several commentaries that shows that the content/teaching of this text
is a means for Moksha.  There is no doubt at all that the Shiva gita
is a teaching of Advaita.

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
उपासनाज्ञानफलं नाम द्वादशोऽध्यायः ॥ १२ ॥


More information about the Advaita-l mailing list