[Advaita-l] Samvadi Brama

V Subrahmanian v.subrahmanian at gmail.com
Wed Aug 22 05:23:18 EDT 2018


आह — को*ऽयमध्यासो* नामेति । उच्यते — स्मृतिरूपः परत्र पूर्वदृष्टावभासः । तं
केचित् अन्यत्रान्यधर्माध्यास इति वदन्ति । *केचित्तु यत्र यदध्यासः
तद्विवेकाग्रहनिबन्धनो **भ्रम** इति ।* अन्ये तु यत्र यदध्यासः तस्यैव
विपरीतधर्मत्वकल्पनामाचक्षते । सर्वथापि तु अन्यस्यान्यधर्मावभासतां न
व्यभिचरति । तथा च लोकेऽनुभवः — *शुक्तिका हि रजतवदवभासते, एकश्चन्द्रः
सद्वितीयवदिति* ॥


http://talkandcomment.com/p/2be3f0dac476911e3f10d077 (voice note)

Thank you Raghav ji, for the nice explanation.

regards


>
>


More information about the Advaita-l mailing list