[Advaita-l] Ghata Bhashya 1 - MUST SEE- superb videos on Sankara Bhashya

Venkatesh Murthy vmurthy36 at gmail.com
Sun Feb 4 01:51:20 EST 2018


Namaste Friends

When I was in Kashi Vishwanath Mandir I got some Inner Voice telling me to
concentrate  on Sankara Bhashyas and not waste time in worldly things like
money.

That same night I was searching some videos and I found very superb videos
for Brihadaranyaka Upanishad Bhashyas by Sri Swami Haribrahmendrananda
Teerth, Adi Shankara Brahma Vidya Peetham, Ujeli, Uttarkashi. It was like a
eye opener for me. I have accepted him mentally as my Guru. I want to meet
him one day in Uttarkashi near the Himalayas.

घट भाष्य is the name of the famous Sankara Bhashya for Brihadaranyaka
1-2-1. Why it is called as घट भाष्य? Because in that Bhashya Adi Sankara
has said घट word 74 times. In this superb bhashya he has shown Satkarya
Vada is the correct Vada and not Asatkarya Vada like the Buddhists and
Naiyayikas are saying. His arguments against  Buddhists are superb and
destroy Asatkarya Vada with sharp Logic.

The Upanishad text for Bhashya is -
नैवेह किञ्चनाग्र आसीन्मृत्युनैवेदमावृतमासीदशनाययाशनाया हि
मृत्युस्तन्मनोऽकुरुतात्मन्वी स्यामिति । सोऽर्चन्नचरत्तस्यार्चत
आपोऽजायन्तार्चते वै मे कमभूदिति तदेवार्कस्यार्कत्वं कं ह वा अस्मै भवति य
एवमेतदर्कस्यार्कत्वं वेद ॥ १ ॥

What exactly is घट भाष्य? Where is the beginning and where is the end? I am
giving below the starting and ending text for घट भाष्य.

From -

किं शून्यमेव बभूव ? शून्यमेव स्यात् ; ‘नैवेह किञ्चन’ इति श्रुतेः, न कार्यं
कारणं वासीत् ; उत्पत्तेश्च ; उत्पद्यते हि घटः ; अतः प्रागुत्पत्तेर्घटस्य
नास्तित्वम् । ननु कारणस्य न नास्तित्वम् , मृत्पिण्डादिदर्शनात् ;
यन्नोपलभ्यते तस्यैव नास्तिता । अस्तु कार्यस्य, न तु कारणस्य,
उपलभ्यमानत्वात् । न, प्रागुत्पत्तेः सर्वानुपलम्भात् ।
अनुपलब्धिश्चेदभावहेतुः, सर्वस्य जगतः प्रागुत्पत्तेर्न कारणं कार्यं
वोपलभ्यते ; तस्मात्सर्वस्यैवाभावोऽस्तु ॥

Upto -

अथ कल्पयित्वा व्यपदिश्येत, शिलापुत्रकस्य शरीरमिति यद्वत् ; तथापि घटस्य
प्रागभाव इति कल्पितस्यैवाभावस्य घटेन व्यपदेशः, न घटस्वरूपस्यैव ।
अथार्थान्तरं घटाद्घटस्याभाव इति, उक्तोत्तरमेतत् । किञ्चान्यत् ;
प्रागुत्पत्तेः शशविषाणवदभावभूतस्य घटस्य स्वकारणसत्तासम्बन्धानुपपत्तिः,
द्विनिष्ठत्वात्सम्बन्धस्य । अयुतसिद्धानामदोष इति चेत् , न ;
भावाभावयोरयुतसिद्धत्वानुपपत्तेः । भावभूतयोर्हि युतसिद्धता अयुतसिद्धता वा
स्यात् , न तु भावाभावयोरभावयोर्वा । तस्मात्सदेव कार्यं प्रागुत्पत्तेरिति
सिद्धम् ॥

Listen to First Video of Ghata Bhashya by Guruji -

https://youtu.be/pr9cnQIUlwQ



-- 
Regards

-Venkatesh


More information about the Advaita-l mailing list