[Advaita-l] Ghata Bhashya 1 - MUST SEE- superb videos on Sankara Bhashya

Venkatraghavan S agnimile at gmail.com
Sun Feb 4 18:59:35 EST 2018


Namaste Sri Venkatesh Murthy mahodaya,
What a fantastic find. Thank you so much.
भूयिष्ठां ते नम उक्तिं विधेम ॥

Regards,
Venkatraghavan

On 4 Feb 2018 06:51, "Venkatesh Murthy via Advaita-l" <
advaita-l at lists.advaita-vedanta.org> wrote:

> Namaste Friends
>
> When I was in Kashi Vishwanath Mandir I got some Inner Voice telling me to
> concentrate  on Sankara Bhashyas and not waste time in worldly things like
> money.
>
> That same night I was searching some videos and I found very superb videos
> for Brihadaranyaka Upanishad Bhashyas by Sri Swami Haribrahmendrananda
> Teerth, Adi Shankara Brahma Vidya Peetham, Ujeli, Uttarkashi. It was like a
> eye opener for me. I have accepted him mentally as my Guru. I want to meet
> him one day in Uttarkashi near the Himalayas.
>
> घट भाष्य is the name of the famous Sankara Bhashya for Brihadaranyaka
> 1-2-1. Why it is called as घट भाष्य? Because in that Bhashya Adi Sankara
> has said घट word 74 times. In this superb bhashya he has shown Satkarya
> Vada is the correct Vada and not Asatkarya Vada like the Buddhists and
> Naiyayikas are saying. His arguments against  Buddhists are superb and
> destroy Asatkarya Vada with sharp Logic.
>
> The Upanishad text for Bhashya is -
> नैवेह किञ्चनाग्र आसीन्मृत्युनैवेदमावृतमासीदशनाययाशनाया हि
> मृत्युस्तन्मनोऽकुरुतात्मन्वी स्यामिति । सोऽर्चन्नचरत्तस्यार्चत
> आपोऽजायन्तार्चते वै मे कमभूदिति तदेवार्कस्यार्कत्वं कं ह वा अस्मै भवति य
> एवमेतदर्कस्यार्कत्वं वेद ॥ १ ॥
>
> What exactly is घट भाष्य? Where is the beginning and where is the end? I am
> giving below the starting and ending text for घट भाष्य.
>
> From -
>
> किं शून्यमेव बभूव ? शून्यमेव स्यात् ; ‘नैवेह किञ्चन’ इति श्रुतेः, न कार्यं
> कारणं वासीत् ; उत्पत्तेश्च ; उत्पद्यते हि घटः ; अतः प्रागुत्पत्तेर्घटस्य
> नास्तित्वम् । ननु कारणस्य न नास्तित्वम् , मृत्पिण्डादिदर्शनात् ;
> यन्नोपलभ्यते तस्यैव नास्तिता । अस्तु कार्यस्य, न तु कारणस्य,
> उपलभ्यमानत्वात् । न, प्रागुत्पत्तेः सर्वानुपलम्भात् ।
> अनुपलब्धिश्चेदभावहेतुः, सर्वस्य जगतः प्रागुत्पत्तेर्न कारणं कार्यं
> वोपलभ्यते ; तस्मात्सर्वस्यैवाभावोऽस्तु ॥
>
> Upto -
>
> अथ कल्पयित्वा व्यपदिश्येत, शिलापुत्रकस्य शरीरमिति यद्वत् ; तथापि घटस्य
> प्रागभाव इति कल्पितस्यैवाभावस्य घटेन व्यपदेशः, न घटस्वरूपस्यैव ।
> अथार्थान्तरं घटाद्घटस्याभाव इति, उक्तोत्तरमेतत् । किञ्चान्यत् ;
> प्रागुत्पत्तेः शशविषाणवदभावभूतस्य घटस्य स्वकारणसत्तासम्बन्धानुपपत्तिः,
> द्विनिष्ठत्वात्सम्बन्धस्य । अयुतसिद्धानामदोष इति चेत् , न ;
> भावाभावयोरयुतसिद्धत्वानुपपत्तेः । भावभूतयोर्हि युतसिद्धता अयुतसिद्धता वा
> स्यात् , न तु भावाभावयोरभावयोर्वा । तस्मात्सदेव कार्यं प्रागुत्पत्तेरिति
> सिद्धम् ॥
>
> Listen to First Video of Ghata Bhashya by Guruji -
>
> https://youtu.be/pr9cnQIUlwQ
>
>
>
> --
> Regards
>
> -Venkatesh
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list