[Advaita-l] Kumarila Bhattas devotion to Shiva Bhagavan

V Subrahmanian v.subrahmanian at gmail.com
Tue Nov 13 02:06:26 EST 2018


On Tue, Nov 13, 2018 at 12:12 PM Jaldhar H. Vyas via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> On Tue, 13 Nov 2018, Bhaskar YR wrote:
>
>
> I was wondering the same thing.  This is one subject where Purva
> Mimamsa and Uttara Mimamsa (i.e. Vedanta) part company.  But for what
> its worth even in Vedanta, Ishvara does not bestow karmaphala on a
> personal whim but as a natural consequence of the karma itself.  So karma
> is kind of independent for all practical intents and purposes even there.
>
> I intend to see if I can find out more about this topic.
>

Dear Jaldhar ji,

These two verses of the Bh.gita will be worth considering:

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । [Here Prabhu is the Self, jiva]
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ १४ ॥
 भाष्यम्
<http://advaitasharada.sringeri.net/display/bhashya/Gita?page=5&id=BG_C05_V14_B01&hlBhashya=%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%AD%E0%A4%BE%E0%A4%B5%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%81#bhashya-BG_C05_V14>
 स्वभावस्तु
न कर्तृत्वं स्वतः कुरु इति नापि कर्माणि रथघटप्रासादादीनि ईप्सिततमानि लोकस्य
सृजति उत्पादयति प्रभुः आत्मा । नापि रथादि कृतवतः तत्फलेन संयोगं न
कर्मफलसंयोगम् । यदि किञ्चिदपि स्वतः न करोति न कारयति च देही, कः तर्हि
कुर्वन् कारयंश्च प्रवर्तते इति, उच्यते —* स्वभावस्तु स्वो भावः स्वभावः
अविद्यालक्षणा प्रकृतिः माया प्रवर्तते ‘दैवी हि’ (भ. गी. ७ । १४)
<http://advaitasharada.sringeri.net/display/bhashya/Gita?page=7&id=BG_C07_V14&hl=%E0%A4%A6%E0%A5%88%E0%A4%B5%E0%A5%80%20%E0%A4%B9%E0%A4%BF>
इत्यादिना
वक्ष्यमाणा ॥ १४ ॥*
Here Krishna says: it is svabhava, maya, that brings about the action and
the result and their connection with the jiva.


परमार्थतस्तु —

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ १५ ॥
 भाष्यम्
<http://advaitasharada.sringeri.net/display/bhashya/Gita?page=5&id=BG_C05_V14_B01&hlBhashya=%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%AD%E0%A4%BE%E0%A4%B5%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%81#bhashya-BG_C05_V15>
न आदत्ते न च गृह्णाति भक्तस्यापि कस्यचित् पापम् । न चैव आदत्ते सुकृतं भक्तैः
 प्रयुक्तं विभुः । किमर्थं तर्हि भक्तैः पूजादिलक्षणं यागदानहोमादिकं च सुकृतं
 प्रयुज्यते इत्याह — अज्ञानेन आवृतं ज्ञानं विवेकविज्ञानम् , तेन मुह्यन्ति ‘
करोमि कारयामि भोक्ष्ये भोजयामि’ इत्येवं मोहं गच्छन्ति अविवेकिनः संसारिणो
जन्तवः ॥ १५ ॥
regards
vs


-- 
> Jaldhar H. Vyas <jaldhar at braincells.com>
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list