[Advaita-l] धर्म हिंसा तथैव च: is fake.

स्मार्त्त कुवँर बिपिन चौहान bipinchauhan7 at gmail.com
Sun Apr 21 21:00:10 EDT 2019


The Mahabharata in SanskritBook 1
Chapter 11
12 अहिंसा परमॊ धर्मः सर्वप्राणभृतां समृतः
     तस्मात पराणभृतः सर्वान न हिंस्याद बराह्मणः कव चित
 13 बराह्मणः सौम्य एवेह जायतेति परा शरुतिः
     वेदवेदाङ्गवित तात सर्वभूताभय परदः

या
*महाभारतम्
<https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D>*
*प्रथमपर्व*
*महाभारतम्-01-आदिपर्व-011*
वेदव्यासः
<https://sa.wikisource.org/wiki/%E0%A4%B2%E0%A5%87%E0%A4%96%E0%A4%95%E0%A4%83_:%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B8%E0%A4%83>

इदं चोवाच वचनं रुरुमप्रतिमौजसम्।
अहिंसा परमो धर्मः सर्वप्राणभृतां वर।।
तस्मात्प्राणभृतः सर्वान्न हिंस्याद्ब्राह्मणः क्वचित्।
ब्राह्मणः सौम्य एवेह भवतीति परा श्रुतिः।।

Someone on social media try to declare: The above quoted facts we know but
someone says The second verse धर्म हिंसा तथैव च: is fake. It is neither
found in Mahabharata nor in any other pre modern Hindu literature. It was
recently fabricated by a fraud Baba.

Please help me.

Thanks,


More information about the Advaita-l mailing list