[Advaita-l] Vedantic Brahma svarupa lakshanam in Drona Parva of Mahabharata

V Subrahmanian v.subrahmanian at gmail.com
Tue Dec 10 22:20:30 EST 2019


I forgot to add the link to the Drona Parva from which the verses have been
taken:

https://sanskritdocuments.org/mirrors/mahabharata/unic/mbh07_sa.html

regards


On Wed, Dec 11, 2019 at 8:47 AM V Subrahmanian <v.subrahmanian at gmail.com>
wrote:

> In the Drona Parva occurs a stuti of Rudra where just a short epithet
> draws our special attention as Vedantins:
>   स च धाता विधाता च विश्वात्मा विश्वकर्मकृत् | सर्वासां देवतानां च
> धारयत्यवपुर्वपुः ||६८||
> He is the Creator, Protector, the Universal Soul, the Universal Omnipotent
> All Doer is the support of all divinities.  He is the 'bodiless-body.'
>
> This last epithet is reflective of the Upanishadic svarupa lakshana of
> Brahman.  For instance in the Kathopanishat 1.2.22 we have:
>
> अशरीरं शरीरेषु अनवस्थेष्ववस्थितम् ।
> महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ २२ ॥
> Brahman, being formless, like ether, dwells in all bodies that
> exist. The bodies themselves are ephemeral but the indwelling
> spirit, Brahman, is eternal. That spirit is all-pervading knowing
> which one ends his embodied state once for all.
>
> तद्विज्ञानाच्च शोकात्यय इत्यपि दर्शयति — अशरीरः स्वेन रूपेणाकाशकल्प आत्मा
> तम् अशरीरं शरीरेषु देवपितृमनुष्यादिशरीरेषु अनवस्थेषु
> अवस्थितिरहितेष्वनित्येषु अवस्थितं नित्यम् अविकृतमित्येतत् । महान्तम् ।
> महत्त्वस्यापेक्षिकत्वशङ्कायामाह — विभुं व्यापिनम् आत्मानम् ; आत्मग्रहणं
> स्वतोऽनन्यत्वप्रदर्शनार्थम् । आत्मशब्दः प्रत्यगात्मविषय एव मुख्यः
> तमीदृशामात्मानं मत्वा अयमहमिति, धीरः धीमान् न शोचति । न
> ह्येवंविधस्वात्मविदः शोकोपपत्तिः ॥
> The Bh.Gita 18.20 says:
> सर्वभूतेषु येनैकं
> भावमव्ययमीक्षते ।
> अविभक्तं विभक्तेषु
> तज्ज्ञानं विद्धि सात्त्विकम् ॥ २० ॥
> That knowledge which grasps the One entity that dwells in all beings,
> undivided in the divided, is Saattvic knowledge.
> Thus we have this Upanishadic idea of Brahman being without a default body
> but yet appearing to be having one (for the sake of blessing the aspirant,
> as Shankara has said in the Brahma sutra bhashya) is depicted in this verse
> of the Mahabharata: avapurH-vapuH.
> This idea is worthy of deep contemplation since that is our true nature.
>
>
>    तेषां प्रसन्नो भगवान्सपत्नीको वृषध्वजः | देवानां त्रिदशश्रेष्ठो
>    दक्षयज्ञविनाशनः ||६४|| स वै रुद्रः स च शिवः सोऽग्निः शर्वः स सर्ववित् | स
>    चेन्द्रश्चैव वायुश्च सोऽश्विनौ स च विद्युतः ||६५|| स भवः स च पर्जन्यो
>    महादेवः स चानघः | स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः ||६६|| स कालः
>    सोऽन्तको मृत्युः स यमो रात्र्यहानि च | मासार्धमासा ऋतवः सन्ध्ये संवत्सरश्च
>    सः ||६७|| स च धाता विधाता च विश्वात्मा विश्वकर्मकृत् | सर्वासां देवतानां च
>    धारयत्यवपुर्वपुः ||६८|| सर्वैर्देवैः स्तुतो देवः सैकधा बहुधा च सः | शतधा
>    सहस्रधा चैव तथा शतसहस्रधा ||६९|| ईदृशः स महादेवो भूयश्च भगवानजः | न हि
>    सर्वे मया शक्या वक्तुं भगवतो गुणाः ||७०|| सर्वैर्ग्रहैर्गृहीतान्वै
>    सर्वपापसमन्वितान् | स मोचयति सुप्रीतः शरण्यः शरणागतान् ||७१||
>    आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान् | स ददाति मनुष्येभ्यः स
>    चैवाक्षिपते पुनः ||७२|| सेन्द्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते | स चैव
>    व्याहृते लोके मनुष्याणां शुभाशुभे ||७३|| ऐश्वर्याच्चैव कामानामीश्वरः
>    पुनरुच्यते | महेश्वरश्च भूतानां महतामीश्वरश्च सः ||७४|| बहुभिर्बहुधा
>    रूपैर्विश्वं व्याप्नोति वै जगत् | अस्य देवस्य यद्वक्त्रं समुद्रे तदतिष्ठत
>    ||७५||
>
> Om Tat sat
>


More information about the Advaita-l mailing list