[Advaita-l] Shankara's opinion about Sannyasa for a Kshatriya

V Subrahmanian v.subrahmanian at gmail.com
Sun Jun 2 02:21:01 EDT 2019


On Sun, Jun 2, 2019 at 11:11 AM Sudhanshu Shekhar <sudhanshu.iitk at gmail.com>
wrote:

> V Subramanian ji,
>
> Vartika 3.5.191
>
> इमामवस्थां संप्राप्य सर्वो ब्राह्मण उच्यते।
> ब्राह्मण्यं गौणमन्यत्र पूर्वभूमिषु नाञ्जसा।।
>
> There are other shlokas prior and after this shloka with similar intent.
> Appears in disharmony with view of Acharya. Hence the request.
>

Namaste

I think the vartika is quite clearly summarizing the Bhashya on the only
mantra in the 3.5.1:

अमौनं च आत्मज्ञानानात्मप्रत्ययतिरस्कारौ पाण्डित्यबाल्यसंज्ञकौ निःशेषं
कृत्वा, मौनं नाम अनात्मप्रत्ययतिरस्करणस्य पर्यवसानं फलम् — तच्च निर्विद्य
अथ ब्राह्मणः कृतकृत्यो भवति — ब्रह्मैव सर्वमिति प्रत्यय उपजायते । स
ब्राह्मणः कृतकृत्यः, अतो ब्राह्मणः ; निरुपचरितं हि तदा तस्य ब्राह्मण्यं
प्राप्तम् ; अत आह — स ब्राह्मणः केन स्यात् केन चरणेन भवेत् ? येन स्यात् —
येन चरणेन भवेत् , तेन ईदृश एवायम् — येन केनचित् चरणेन स्यात् , तेन ईदृश एव
उक्तलक्षण एव ब्राह्मणो भवति ; येन केनचिच्चरणेनेति स्तुत्यर्थम् — येयं
ब्राह्मण्यावस्था सेयं स्तूयते, न तु चरणेऽनादरः । अतः
एतस्माद्ब्राह्मण्यावस्थानात् अशनायाद्यतीतात्मस्वरूपात् नित्यतृप्तात् ,
अन्यत् अविद्याविषयमेषणालक्षणं वस्त्वन्तरम् ,

The idea is, the Upanishad calls the one established in Brahman as a
'Brahmana.' Shankara, commenting on this, says, whoever has attained to
this state of realization and firm establishment is a Brahmana. This   is
 the absolute brahmana-hood. The state of being of a brahmana caste is only
in name but becoming a Jnani is the truly becoming a  Brahmana   निरुपचरितं
हि तदा तस्य ब्राह्मण्यं प्राप्तम् .

In case you see any dichotomy in the vartika against the Bhashya, please
state what makes you think so.

warm regards
subbu

>
> Sudhanshu.
>
> On Sun 2 Jun, 2019, 08:57 V Subrahmanian, <v.subrahmanian at gmail.com>
> wrote:
>
>>
>>
>> On Sat, Jun 1, 2019 at 11:35 AM Sudhanshu Shekhar <
>> sudhanshu.iitk at gmail.com> wrote:
>>
>>> Hari Om V Subrahmanian ji,
>>>
>>> In this context, pl share your views regarding Brihad Aranyaka Vartika
>>> 3.5.191.
>>>
>>
>> Dear Sudhanshu ji,
>>
>> Could you kindly state the verse so that I can study it.
>>
>> regards
>> subbu
>>
>>>
>>>>>>


More information about the Advaita-l mailing list