[Advaita-l] The significance of metaphorical meditations in various Upanishads

Venkata sriram P venkatasriramp at yahoo.in
Tue Jun 4 01:13:15 EDT 2019


There is a nyAya (logic) called शाखाचन्द्र न्यायः where the moon is shown by using the location of branches. 

The vision needs to be raised and the student should be guided in the path 'from Macro to Micro'.

.................
न सतः अर्वाग्-विकार-लक्षणानि तत्त्वानि निर्दिष्टानि अतः तानि नामादीनि प्राणान्तानि क्रमेण निर्दिश्य 
तद् द्वारेण अपि भूमाख्यं निरतिशयं तत्त्वं निर्देक्ष्यामि – शाखा-चन्द्र-दर्शनवत्, इति इमं सप्तमं प्रपाठकम् आरभते। 
अनिर्दिष्टेषु हि सतः अर्वाक्-तत्त्वेषु सन्मात्रे च निर्दिष्टे अन्यद् अपि अविज्ञातं स्याद् इति आशङ्का कस्यचित् स्यात्, 
सा मा भूद् इति वा तानि निर्दिदिक्षति। अथवा सोपानारोहणवत् स्थूलाद् आरभ्य सूक्ष्मं सूक्ष्मतरं च बुद्धि-विषयं ज्ञापयित्वा 
तदतिरिक्ते स्वाराज्ये अभिषेक्ष्यामि इति नामादीनि निर्दिदिक्षति। अथवा नामादि-उत्तरोत्तर-विशिष्टानि तत्त्वानि 
अतितरां च तेषाम् उत्कृष्टतमं........................
........

The above is taken from shankara bhASya.  The सोपानारोहण क्रमः is स्थूलाद् आरभ्य सूक्ष्मं सूक्ष्मतरं च बुद्धि-विषयं ज्ञापयित्वा 
तदतिरिक्ते स्वाराज्ये..".  When the mind clings onto different levels in sthUla vibhuti-s, the guru again directs as
'neti-neti' and ultimately makes him establish in swarupa-sthiti.

So, different 'vidyAs' indicate different methodologies that suit different people.

rgs,
sriram


More information about the Advaita-l mailing list