[Advaita-l] No Parinama in Brahman says Shankara Bhagavatpada

H S Chandramouli hschandramouli at gmail.com
Tue Jun 25 06:58:46 EDT 2019


Namaste.

No No. It was not my intention to restart a discussion on the topic. We
have discussed on more than one occasion.

I was pleasantly surprised at the earlier correction. As I said therein, I
am hoping for a similar suo moto clarification, not through a discussion.

Regards

<https://www.avast.com/en-in/recommend?utm_medium=email&utm_source=link&utm_campaign=sig-email&utm_content=webmail&utm_term=default3&tag=c38b8036-11b2-4cda-8073-9f1b65c98183>
I’m
protected online with Avast Free Antivirus. Get it here — it’s free forever.
<https://www.avast.com/en-in/recommend?utm_medium=email&utm_source=link&utm_campaign=sig-email&utm_content=webmail&utm_term=default3&tag=c38b8036-11b2-4cda-8073-9f1b65c98183>
<#DAB4FAD8-2DD7-40BB-A1B8-4E2AA1F9FDF2>

On Tue, Jun 25, 2019 at 3:04 PM V Subrahmanian <v.subrahmanian at gmail.com>
wrote:

>
>
> On Tue, Jun 25, 2019 at 2:32 PM H S Chandramouli via Advaita-l <
> advaita-l at lists.advaita-vedanta.org> wrote:
>
>> Namaste,
>>
>> Very   happy to see the correction issued , suo moto, in respect  of one
>> part. Hope and wish the same will follow, sooner than later,  in respect
>> of
>> the following part as well.
>>
>> << Shankara has elsewhere denied any parinama even in
>> the case of clay, etc. The Chandogya and Manukya karika bhashya-s are the
>> references >>.
>
>
> Here are references where the mrd-ghaTa case is handled by Shankara:
>
> Mandukya karikaa 4.22:
> स्वतो वा परतो वापि न किञ्चिद्वस्तु जायते । सदसत्सदसद्वापि न किञ्चिद्वस्तु
> जायते ॥ २२ ॥
>  भाष्यम्
> <https://advaitasharada.sringeri.net/display/bhashya/Mandukya?page=4&id=MK_C04_K11_B01&hlBhashya=%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A5%87%E0%A4%A3#bhashya-MK_C04_K22>
> इतश्च न जायते किञ्चित् यज्जायमानं वस्तु स्वतः परतः उभयतो वा सत् असत्
> सदसद्वा न जायते, न तस्य केनचिदपि प्रकारेण जन्म सम्भवति । न
> तावत्स्वयमेवापरिनिष्पन्नात्स्वतः स्वरूपात्स्वयमेव जायते, यथा घटस्तस्मादेव
> घटात् । नापि परतः अन्यस्मादन्यः, यथा घटात्पटः । तथा नोभयतः, विरोधात् , यथा
> घटपटाभ्यां घटः पटो वा न जायते । ननु मृदो घटो जायते पितुश्च पुत्रः ;
> सत्यम् , *अस्ति जायत इति प्रत्ययः शब्दश्च मूढानाम्* । तावेव तु
> शब्दप्रत्ययौ विवेकिभिः परीक्ष्येते — किं सत्यमेव तौ, उत मृषा इति ; यावता
> परीक्ष्यमाणे शब्दप्रत्ययविषयं वस्तु घटपुत्रादिलक्षणं *शब्दमात्रमेव तत्* , ‘वाचारम्भणम्’
> (छा. उ. ६ । ४ । ४)
> <https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=6&id=Ch_C06_S04_V04&hl=%E0%A4%B5%E0%A4%BE%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A4%AE%E0%A5%8D%E0%A4%AD%E0%A4%A3%E0%A4%AE%E0%A5%8D> इति
> श्रुतेः । सच्चेत् न जायते, सत्त्वात् , मृत्पित्रादिवत् । यद्यसत् , तथापि न
> जायते, असत्त्वादेव, शशविषाणादिवत् । अथ सदसत् , तथापि न जायते
> विरुद्धस्यैकस्यासम्भवात् । अतो न किञ्चिद्वस्तु जायत इति सिद्धम् । येषां
> पुनर्जनिरेव जायत इति क्रियाकारकफलैकत्वमभ्युपगम्यते क्षणिकत्वं च वस्तुनः, ते
> दूरत एव न्यायापेताः । इदमित्थमित्यवधारणक्षणान्तरानवस्थानात् , अननुभूतस्य
> स्मृत्यनुपपत्तेश्च ॥
> Do you think the above Bhashya part where the very utpatti of ghata from
> mrt is denied, as relevant to our discussion? What is the status of the
> 'jaata' and 'kaaryam' buddhi/shabda? If no real kaaryam is born, what is
> the status of the 'ghata' as against the mrt? Can we not say: मृदेव
> घटाद्याकारेण विवर्तते यतः घटाद्याकारसत्यत्वबुद्धिं जनयति अविचारवताम् | When
> in the above bhashya even parinama is denied implicitly, what else can that
> case be?
> I am inclined to cite the Chandogya bhashya 6.2.3 passage:
> यथा रज्जुरेव सर्पबुद्ध्या सर्प इत्यभिधीयते, यथा वा पिण्डघटादि
> मृदोऽन्यबुद्ध्या पिण्डघटादिशब्देनाभिधीयते लोके । रज्जुविवेकदर्शिनां तु
> सर्पाभिधानबुद्धी निवर्तेते, यथा च मृद्विवेकदर्शिनां घटादिशब्दबुद्धी,
> तद्वत् सद्विवेकदर्शिनामन्यविकारशब्दबुद्धी निवर्तेते ..
> Elsewhere, in the Bh.Gita bhashya, Bhagavatpada has even 'equated' the
> 'silver' with the shell:
>
> ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
> ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४ ॥
>  भाष्यम्
> <https://advaitasharada.sringeri.net/display/bhashya/Gita?page=4&id=BG_C04_V24_B04&hlBhashya=%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AA%E0%A4%A3%E0%A4%AE%E0%A5%8D#bhashya-BG_C04_V24>
> ब्रह्म अर्पणं येन करणेन ब्रह्मवित् हविः अग्नौ अर्पयति तत् ब्रह्मैव इति
> पश्यति, तस्य *आत्मव्यतिरेकेण अभावं पश्यति*, यथा शुक्तिकायां रजताभावं
> पश्यति ; तदुच्यते *ब्रह्मैव अर्पणमिति*, *यथा यद्रजतं तत् शुक्तिकैवेति ।*
> This applies to kaarya-kaaraNa ananyatvam too, going by the passages shown
> above. यत् कार्यमित्यभिधीयते, प्रतिपद्यते च, तत्कारणात् न भिद्यते | कारणमेव
> कार्यबुद्ध्या प्रतिपद्यते उच्यते च | यथा शुक्तिकैव रज्जुशब्दबुद्धिभाक् भवति
> अविवेकदशायाम् | विवेके सति अध्यस्तस्य अधिष्ठानाव्यतिरेकता सर्वैरभ्युपगम्यते
> |  [These are my lines.]
>
>> Regards
>>
> subbu
>

<https://www.avast.com/en-in/recommend?utm_medium=email&utm_source=link&utm_campaign=sig-email&utm_content=webmail&utm_term=default3&tag=c38b8036-11b2-4cda-8073-9f1b65c98183>
I’m
protected online with Avast Free Antivirus. Get it here — it’s free forever.
<https://www.avast.com/en-in/recommend?utm_medium=email&utm_source=link&utm_campaign=sig-email&utm_content=webmail&utm_term=default3&tag=c38b8036-11b2-4cda-8073-9f1b65c98183>
<#DAB4FAD8-2DD7-40BB-A1B8-4E2AA1F9FDF2>


More information about the Advaita-l mailing list