[Advaita-l] 'Narayana' alone takes the forms of Trimurti-s - Vishnudharmottara

V Subrahmanian v.subrahmanian at gmail.com
Mon Oct 28 11:02:54 EDT 2019


At the very outset the Purana states that it is one Tattva that takes the
three forms of Brahma, Vishnu and Rudra by taking up the three gunas,
Rajas, Sattva and Tamas.

https://sa.wikisource.org/s/zkz

अण्डो हिरण्मयो राजंस्तस्यान्तः स्वयमेव हि ।।
शरीरग्रहणं पूर्वं सृष्ट्यर्थं कुरुते प्रभुः ।। १३ ।।
ब्रह्मा चतुर्मुखो देवो रजोमात्राधिकः सदा ।।
*शरीरग्रहणं कृत्वा* सृजतीदं चराचरम्।। १४ ।। [With predominant Rajas he
takes upon the body of Brahmaa]
अण्डस्यान्तर्जगत्सर्वं सदेवासुरमानुषम् ।।
सप्तलोकान् सपातालान्सप्तद्वीपार्णवां महीम् ।। १५ ।।
सृष्टिं कृत्वा स भगवान् *सात्त्विकीमास्थितस्तनुम् *।। [He alone with
Sattva...does the paalanam]
क्षीरोदे केशवो भूत्वा शेषभोगमयः प्रभुः ।। १६ ।।
लक्ष्मीसहायो लोकांस्तु सर्वान्पालयते सदा ।।
योगनिद्रां समास्थाय सर्वसत्त्वशरीरगः ।। १७ ।।
शुभाशुभानि कर्माणि सर्वेषां स हि पश्यति ।।
अन्तकाले हरो भूत्वा जगत्संहरते पुनः ।।१८।। [He alone 'becomes' Hara by
'taking up/ assuming' the Taamasic body]
*तामसीं तनुमास्थाय* लीलयैव महायशाः ।।  [We are reminded of Shankara's
comment for 'bhuutakrit' in VSN: तमोगुणमास्थाय स रुद्रात्मना ...]
ब्रह्मातो सृष्टिकाले तु जलमध्यगतां महीम् ।। १९ ।।
दृष्ट्वोद्धरति यज्ञात्मा वाराहीमास्थितस्तनुम् ।।
ब्रह्मास्य सर्गे परिपालने च विष्णुर्महात्मा भवतीह नित्यम्।।
संहारकाले च हरत्वमेति त्रैधं विधत्ते स त्रिकालयोगात् ।। 1.2.२० ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे
हिरण्यगर्भोत्पत्तिकथनो नाम द्वितीयोऽध्यायः ।। २ ।।

The conclusion is: Brahman takes upon all the three gunas to become the
Trimurti-s.  It has to become Vishnu too. All the three are Brahman's
'bodies'.  Sridhara Swamin has said in the Vishnupurana that Brahmaa and
Rdura are avatara-s.  The three gunas are all of Narayana who is really
nirguna. The three forms are not three different individuals.

Om Tat Sat


More information about the Advaita-l mailing list