[Advaita-l] A replica of Adhyasa Bhashya in the Gita Bhashya 13.26

Raghav Kumar Dwivedula raghavkumar00 at gmail.com
Thu Apr 30 03:07:58 EDT 2020


Namaste Subbu ji
Thank you for the comparable reference to adhyAsa from gItA bhAShya.

Can we counter the objection (by just looking at this reference) that
aGYAna is GYAnAbhAva? Since the abhAva reference is there in this gItA
passage -  "तद्विवेकज्ञानाभावात्
अध्यारोपितसर्परजतादिसंयोग..." .

Would it be logical to say that the Panchami prayoga in vivekaGYAna-abhAvAt
itself implies a causative factor for adhyAsa?

Also in  विषयविषयिणोः भिन्नस्वभावयोः इतरेतरतद्धर्माध्यासलक्षणः संयोगः
क्षेत्र
क्षेत्रज्ञस्वरूपविवेकाभावनिबन्धनः, a point to consider is whether the word
nibandhaH can be taken as the "seat" or "basis" or "origin" - again all
these have the causative sense. (...the other meaning of nibandhanaH as
"fastening" or "tying together" is also there of course). So we could say
अध्यासलक्षणः संयोगः विवेकाभावनिबन्धनः  (विवेकाभावः यस्य निबन्धनः सः
विवेकाभावनिबन्धनः).

Om





On Thu, 30 Apr, 2020, 9:45 AM V Subrahmanian via Advaita-l, <
advaita-l at lists.advaita-vedanta.org> wrote:

> In the sequel, the two relevant bhashyas are cited. I request those who
> require the translation to kindly look into the Swami Gambhirananda's
> works. For want of time I am not giving these here.
>
> The gist of this post is: the jiva bhaava is due to adhyasa, anyonyadhyasa.
> The Kshetrajna, Atman, and the kshetra, anatman (body-mind complex) are
> mixed up to bring about the jiva-idea. This admixture is impossible unless
> by adhyasa. (The Bhagavatam too says that the body idea is adhyasa).
>
> First, the Gita context and bhashya:
>
> क्षेत्रज्ञेश्वरैकत्वविषयं ज्ञानं मोक्षसाधनम् ‘यज्ज्ञात्वामृतमश्नुते’ (भ.
> गी. १३ । १२)
> <
> https://advaitasharada.sringeri.net/display/bhashya/Gita?page=13&id=BG_C13_V12&hl=%E0%A4%AF%E0%A4%9C%E0%A5%8D%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%AE%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A5%81%E0%A4%A4%E0%A5%87
> >
>  इत्युक्तम् , तत् कस्मात् हेतोरिति, तद्धेतुप्रदर्शनार्थं श्लोकः आरभ्यते *—*
>
> यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।
> क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ २६ ॥
> यावत् यत् किञ्चित् सञ्जायते समुत्पद्यते सत्त्वं वस्तु ; किम् अविशेषेण ?
> नेत्याह — स्थावरजङ्गमं स्थावरं जङ्गमं च क्षेत्रक्षेत्रज्ञसंयोगात् तत् जायते
> इत्येवं विद्धि जानीहि भरतर्षभ ॥
> कः पुनः अयं क्षेत्रक्षेत्रज्ञयोः संयोगः अभिप्रेतः ? न तावत् रज्ज्वेव घटस्य
> अवयवसंश्लेषद्वारकः सम्बन्धविशेषः संयोगः क्षेत्रेण क्षेत्रज्ञस्य सम्भवति,
> आकाशवत् निरवयवत्वात् । नापि समवायलक्षणः तन्तुपटयोरिव क्षेत्रक्षेत्रज्ञयोः
> इतरेतरकार्यकारणभावानभ्युपगमात् इति, उच्यते — क्षेत्रक्षेत्रज्ञयोः विषय
> विषयिणोः भिन्नस्वभावयोः इतरेतरतद्धर्माध्यासलक्षणः संयोगः क्षेत्र
> क्षेत्रज्ञस्वरूपविवेकाभावनिबन्धनः, रज्जुशुक्तिकादीनां तद्विवेकज्ञानाभावात्
> अध्यारोपितसर्परजतादिसंयोगवत् । सः अयं अध्यासस्वरूपः क्षेत्रक्षेत्रज्ञसंयोगः
> मिथ्याज्ञानलक्षणः । यथाशास्त्रं क्षेत्रक्षेत्रज्ञलक्षणभेदपरिज्ञानपूर्वकं
> प्राक् दर्शितरूपात् क्षेत्रात् मुञ्जादिव इषीकां यथोक्तलक्षणं क्षेत्रज्ञं
> प्रविभज्य ‘न सत्तन्नासदुच्यते’ (भ. गी. १३ । १२)
> <
> https://advaitasharada.sringeri.net/display/bhashya/Gita?page=13&id=BG_C13_V12&hl=%E0%A4%A8%20%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%B8%E0%A4%A6%E0%A5%81%E0%A4%9A%E0%A5%8D%E0%A4%AF%E0%A4%A4%E0%A5%87
> >
>  इत्यनेन निरस्तसर्वोपाधिविशेषं ज्ञेयं ब्रह्मस्वरूपेण यः पश्यति, क्षेत्रं च
> मायानिर्मितहस्तिस्वप्नदृष्टवस्तुगन्धर्वनगरादिवत् ‘असदेव सदिव अवभासते’ इति
> एवं निश्चितविज्ञानः यः, तस्य यथोक्तसम्यग्दर्शनविरोधात् अपगच्छति
> मिथ्याज्ञानम् ।
> Here is the adhyasa bhashya part:
> युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणोस्तमःप्रकाशवद्विरुद्धस्वभावयोरितरेतर
> भावानुपपत्तौ सिद्धायाम् , तद्धर्माणामपि सुतरामितरेतरभावानुपपत्तिः — इत्यतः
> अस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य विषयस्य
> तद्धर्माणां चाध्यासः तद्विपर्ययेण विषयिणस्तद्धर्माणां च विषयेऽध्यासो मि
> थ्येति भवितुं युक्तम् ।
> तथाप्यन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चा
> ध्यस्येतरेतराविवेकेन अत्यन्तविविक्तयोर्धर्मधर्मिणोः मिथ्याज्ञाननिमित्तः
> सत्यानृते मिथुनीकृत्य ‘अहमिदम्’ ‘ममेदम्’ इति नैसर्गिकोऽयं लोकव्यवहारः ॥
> A lovely mananam exercise.
> regards
> subbu
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list