[Advaita-l] The Suta Samhita - Shaankara Kena Bhashya connection

V Subrahmanian v.subrahmanian at gmail.com
Tue Aug 25 06:56:41 EDT 2020


In the Kenopanishad pada bhashya, Shankara says:

Mantra:

स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहु शोभमानामुमां हैमवतीं तां होवाच
किमेतद्यक्षमिति ॥ १२ ॥   3.12

Bhashya:

 तस्येन्द्रस्य यक्षे भक्तिं बुद्ध्वा* विद्या उमारूपिणी*
प्रादुरभूत्स्त्रीरूपा । ....अथवा उमैव हिमवतो दुहिता हैमवती नित्यमेव
*सर्वज्ञेनेश्वरेण* सह वर्तत इति ज्ञातुं समर्थेति कृत्वा तामुपजगाम   ..

Shankara's characterizing Uma as (Brahma) vidya rUpiNI is there in the Suta
Samhita:

https://templesinindiainfo.com/brahma-gita-skanda-purana-lyrics-in-hindi/

*पुनर्विश्वाधिको रुद्रो *भगवान्करुणानिधिः ।

स्वस्य दर्शयितुं तेषां दुर्ज्ञेयत्वं तथैव च ॥ ९१॥  [The epithet
'vishvaadhiko rudro' is a paraphrasing of the Shvetashvataropanishat
mantra:  यो देवानाम् प्रभवश्चोऽद्भवश् च विश्वाधिको रुद्रो महर्षिः |
हिरण्यगर्भम्
पश्यत जायमानम् स नो बुद्ध्या शुभया सम्युनक्तु 4.12  [4.12. He who is the sou
rce and origin of the gods the ruler of all, Rudra, the great seer, who beh
eld the golden germ *(Hiraṇya-garbha) *when he was born, may He endow us with
clear understanding.] and the Bhasma jabalopanishad:  विश्वाधिको रुद्रो
महर्षिः । हिरण्यगर्भादीनहं जायमानान्पश्यामि ।

In the Kena Bhashya, Shankara uses the epithet 'sarvajna" (Omniscient), to
refer to Ishwara.  This epithet is found in the Suta Samhita, which says
that the Yaksha, the Effulgent being whom the Deva-s could not comprehend,
is Shiva:

तेषां भ्रान्तिनिवृत्त्यर्थमपि साक्षान्महेश्वरः ।  आविर्बभूव *सर्वज्ञो*
यक्षरूपेण हे सुराः ॥ ९२॥

The Kenopanishad, in the mantra 4.1 says:  ब्रह्मेति होवाच ब्रह्मणो वा
एतद्विजये महीयध्वमिति ततो हैव विदाञ्चकार ब्रह्मेति ॥ १ ॥  For which
Shankara says: सा ब्रह्मेति होवाच ह किल *ब्रह्मणः वै ईश्वरस्यैव* विजये —
ईश्वरेणैव जिता असुराः ।

Uma said: That Effulgence is Brahman.  Shankara comments: It is Brahman's
Ishwara's victory....Shankara uses the words Brahman and Ishwara in the
saamaanaadhikaraNyam. Devi says, 'It is Brahman, My Consort':

देवी परमकारुण्याद्ब्रह्म मे पतिरत्र तु ।
प्रादुर्भूतं तिरोभूतमित्याहादेषनायिका ॥ १०९॥


Shankara, in the commentary, has said 'it is VidyarUpiNI, Uma', which is
also found in the Suta Samhita:

इन्द्रोऽतीव विषण्णस्तु महातापसमन्वितः ।
*विद्यारूपामुमां* देवीं ध्यात्वा कारुणिकोत्तमाम् ॥ १०३॥

लौकिकैर्वैदिकैः स्तोत्रैस्तुष्टाव परमेश्वरीम् ।
सा शिवा करुणामूर्तिर्जगन्माता त्रयीमयी ॥ १०४॥

Shankara says in the Bhashya: 'This Uma is constantly residing with the
Sarvajna Ishwara'.  This is stated in the Suta Samhita as 'Shivaabhinnaa' =
Non-different from Shiva, thus: शिवाभिन्ना परानन्दा शङ्करस्यापि शङ्करी ।
स्वेच्छया हिमवत्पुत्री स्वभक्तजनवत्सला ॥ १०५॥

In this way, we see several subtle points in Shankara's bhashya  that are
in agreement with the Suta Samhita of the Skanda Purana.

It would be interesting to observe the following:

In the Brahma sutra Bhashya 1.1.1.2  Janmaadyasya yataH, Shankara says:  अस्य
जगतो नामरूपाभ्यां व्याकृतस्य अनेककर्तृभोक्तृसंयुक्तस्य
प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्य मनसाप्यचिन्त्यरचनारूपस्य
जन्मस्थितिभङ्गं यतः सर्वज्ञात्सर्वशक्तेः कारणाद्भवति, तद्ब्रह्मेति
वाक्यशेषः ।

The world is created by Sarvajna, Brahman. Shankara has cited this verse
from the Brahmanda Purana in the BSB 2.1.1

अतश्च संक्षेपमिमं शृणुध्वं नारायणः सर्वमिदं पुराणम् ।

संसर्गकालेऽपि करोति मर्ग संहार काले च न वास्ति भूयः ॥ १,१.१७४ ॥

Thus one can see Shankara holding Narayana as Sarvajna, Brahman, in the
Sutra Bhashyam and holding Sarvajna, Ishwara (Shiva), Brahman in the
Kenopanishat Pada Bhashyam.

Om Tat Sat


More information about the Advaita-l mailing list