[Advaita-l] Gaudapadacharya is Shankara's Paramaguru - Non-Shankara Vijaya evidence

V Subrahmanian v.subrahmanian at gmail.com
Wed Jun 3 00:25:59 EDT 2020


At the end of the Bhashya to the 4th chapter of the Mandukya Karika,
Shankara pays homage to 'Paramaguru':

प्रज्ञावैशाखवेधक्षुभितजलनिधेर्वेदनाम्नोऽन्तरस्थं
भूतान्यालोक्य मग्नान्यविरतजननग्राहघोरे समुद्रे ।
कारुण्यादुद्दधारामृतमिदममरैर्दुर्लभं भूतहेतो -
र्यस्तं पूज्याभिपूज्यं *परमगुरुममुं* पादपातैर्नतोऽस्मि ॥ २ ॥

Anandagiri, in the commentary, makes that clear:

सम्प्रति ग्रन्थप्रणयनप्रयोजनप्रदर्शनपूर्वकं परमगुरूनागमशास्त्रस्य
व्याख्यातस्य प्रणेतृत्वेन व्यवस्थितान् प्रणमति –

प्रज्ञेति ।

यो हि कारुण्यादिदं ज्ञानाख्यममृतं भूतहेतोस्तदुपकारार्थमुद्दधार तं परमगुरुं
नतोऽस्मीति सम्बन्धः।


In the next shloka, Shankara pays obeisance to his Guru and extols Guru
bhakti:

यत्प्रज्ञालोकभासा प्रतिहतिमगमत्स्वान्तमोहान्धकारो
मज्जोन्मज्जच्च घोरे ह्यसकृदुपजनोदन्वति त्रासने मे ।
यत्पादावाश्रितानां श्रुतिशमविनयप्राप्तिरग्न्या ह्यमोघा
तत्पादौ पावनीयौ भवभयविनुदौ सर्वभावैर्नमस्ये ॥ ३ ॥


Anandagiri, again, clarifies:

अथाधुना *स्वगुरुभक्तेर्वि*द्याप्राप्तावन्तरङ्गत्वमङ्गीकृत्य
तदीयपादसरसीरुहयुगलं प्रणमति –

यत्प्रज्ञेति ।

तेषामस्मद्गुरूणां पादौ सर्वभावैर्वाङ्‌मनोदेहानां प्रह्वीभावैर्नमस्ये
सम्रीभवामीति सम्बन्धः।


Thus, here, we get to know from Shankara's own words that he had a Guru and
Paramaguru, though their names have not been stated here. In the Brahma
sutra bhashya Shankara has cited two karikas from the Agama prakarana and
said these are of 'sampradaya vit'.

regards
subbu


More information about the Advaita-l mailing list