[Advaita-l] Adhyasa Bhashya - A document of Drishti-Srishti-Vaada

V Subrahmanian v.subrahmanian at gmail.com
Mon May 4 05:35:57 EDT 2020


While reading the Adhyasa Bhashya recently and thinking on the various
statements there, of this nature, for example:

तमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वे
प्रमाणप्रमेयव्यवहारा लौकिका वैदिकाश्च प्रवृत्ताः, सर्वाणि च शास्त्राणि
विधिप्रतिषेधमोक्षपराणि । कथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि
शास्त्राणि चेति, उच्यते — देहेन्द्रियादिषु अहंममाभिमानरहितस्य
प्रमातृत्वानुपपत्तौ प्रमाणप्रवृत्त्यनुपपत्तेः । न हीन्द्रियाण्यनुपादाय
प्रत्यक्षादिव्यवहारः सम्भवति । न चाधिष्ठानमन्तरेण इन्द्रियाणां व्यापारः
सम्भवति । न चानध्यस्तात्मभावेन देहेन कश्चिद्व्याप्रियते । न चैतस्मिन्
सर्वस्मिन्नसति असङ्गस्यात्मनः प्रमातृत्वमुपपद्यते । न च प्रमातृत्वमन्तरेण
प्रमाणप्रवृत्तिरस्ति । तस्मादविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि
शास्त्राणि चेति ।

it became clear that this Adhyasa Bhashya is unique in the sense that it
does not speak of jagat srishti, vedic samskaras the jiva has to acquire,
aatma saadhanas like shamaadi-s, says nothing about Ishwara, does not cite
any Upanishadic passage (except a vedic passage 'braahmaNo yajeta', in
allusion), but totally focuses on the human-world interaction and the off
shoots of that. And finally signs off the document with the reiteration of
Adhyasa as the central problem and the seminal theme of the Vedanta.

The depiction of Adhyasa Bhashya is a very emphatic statement of
Dishti-srishti-vada. The very opening sentence is a clear demarcation of
satya and mithya. While the Atman, Pure Consciousness, Chidaatma, is taught
as Satyam, the anAtmaa, dehendriyaadayaH (aham) and by extension, the idam
(mama) (shabdaadi vishaya jagat) as anRtam -

युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणोस्तमःप्रकाशवद्विरुद्धस्वभावयोरितरेतर
भावानुपपत्तौ सिद्धायाम् , तद्धर्माणामपि सुतरामितरेतरभावानुपपत्तिः — इत्यतः
अस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य विषयस्य
तद्धर्माणां चाध्यासः तद्विपर्ययेण विषयिणस्तद्धर्माणां च विषयेऽध्यासो मि
थ्येति भवितुं युक्तम् । तथाप्यन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चा
ध्यस्येतरेतराविवेकेन अत्यन्तविविक्तयोर्धर्मधर्मिणोः मिथ्याज्ञाननिमित्तः
सत्यानृते मिथुनीकृत्य ‘अहमिदम्’ ‘ममेदम्’ इति नैसर्गिकोऽयं लोकव्यवहारः ॥

 is the tell-tale evidence of the DSV scenario.

warm regards
subbu


More information about the Advaita-l mailing list