[Advaita-l] Trying to identify source of some verses

V Subrahmanian v.subrahmanian at gmail.com
Wed Oct 7 11:30:40 EDT 2020


In this page of Vivaranaprameya sangraha (of Swami Vidyaranya) there are
some verses cited as from 'purana'.  Some of these verses are also cited by
Swami Vidyaranya in the Taittirya Upanishad commentary.  It would be nice
to know the source of these verses as they speak of shravana, etc.:

https://sa.wikisource.org/s/1fd3

; एतच्छ्रुतितात्पर्यस्यैव पुराणेषु प्रतिपादितत्वात्। तथा हि --
"श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः।
ज्ञात्वा च सततं ध्येय एते दर्शनहेतवः॥ 1॥
तत्र तावन्मुनिश्रेष्ठाः! श्रवणं नाम केवलम्।
उपक्रमादिभिर्लिङ्गैः शक्तितात्पर्यनिर्णयः॥ 2॥
सर्ववेदान्तवाक्यनामाचार्यमुखतः प्रियात्।
वाक्यानुग्राहकन्यायशीलनं मननं भवेत्॥ 3॥
निदिध्यासनमैकाग्र्यं श्रवणो मननेऽपि च।
निदिध्यासनसंज्ञं च मननं च द्वयं बुधाः !॥ 4॥
फलोपकारकाङ्गं स्यात् तेनाऽसम्भावना तथा।
विपरीता न निर्मूलं प्रविनश्यति सत्तमाः!॥ 5॥
प्राधान्यं मननादस्मिन्निदिध्यासनतोऽपि च।
उत्पत्तावन्तरङ्गं हि ज्ञानस्य श्रवणं बुधाः!॥ 6॥
तटस्थमन्यव्यावृत्त्या मननं चिन्तनं तथा।
इतिकर्तव्यकोटिस्थाः शान्तिदान्त्यादयः क्रमात्॥ 7॥
ततः सर्वाङ्गनिष्ठस्य प्रत्यग्ब्रह्मैक्यगोचरा।
या वृत्तिर्मानसी शुद्धा जायते वेदवाक्यतः॥ 8॥
तस्यां या चिदभिव्यक्तिः स्वतःसिद्धा च शाङ्करी।
तदेव ब्रह्मविज्ञानं तदेवाऽज्ञाननाशनम्॥ 9॥
प्रत्यग्ब्रह्मैक्यरूपा या वृत्तिः पूर्णाऽभिजायते।
शब्दलक्षणसामग्र्या मानसी सुदृढा भृशम्॥ 10॥

and a few more.

The 9th verse above:   तस्यां या चिदभिव्यक्तिः स्वतःसिद्धा च शाङ्करी।
तदेव ब्रह्मविज्ञानं तदेवाऽज्ञाननाशनम्॥ 9॥    gives me an impression that
the set of verses is from the Suta Samhita. Could anyone pl. search in that
text (or any other) and identify the source?

The whole book is available here with Hindi translation:

https://archive.org/details/Vivarana.Prameya.Sangrah.by.Vidyaranya.Swami

Thanks.
subbu


More information about the Advaita-l mailing list