[Advaita-l] Trying to identify source of some verses

H S Chandramouli hschandramouli at gmail.com
Sat Oct 10 04:46:17 EDT 2020


Namaste.

It is mentioned in the translation by Prof Suryanarayana Shastri that these
verses are from mAnavOpapurANa, Ch 4. But I am not able to get at this
upapurANa. You may check in that if you can get hold of it.

Regards

On Thu, Oct 8, 2020 at 12:40 AM V Subrahmanian via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> In this page of Vivaranaprameya sangraha (of Swami Vidyaranya) there are
> some verses cited as from 'purana'.  Some of these verses are also cited by
> Swami Vidyaranya in the Taittirya Upanishad commentary.  It would be nice
> to know the source of these verses as they speak of shravana, etc.:
>
> https://sa.wikisource.org/s/1fd3
>
> ; एतच्छ्रुतितात्पर्यस्यैव पुराणेषु प्रतिपादितत्वात्। तथा हि --
> "श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः।
> ज्ञात्वा च सततं ध्येय एते दर्शनहेतवः॥ 1॥
> तत्र तावन्मुनिश्रेष्ठाः! श्रवणं नाम केवलम्।
> उपक्रमादिभिर्लिङ्गैः शक्तितात्पर्यनिर्णयः॥ 2॥
> सर्ववेदान्तवाक्यनामाचार्यमुखतः प्रियात्।
> वाक्यानुग्राहकन्यायशीलनं मननं भवेत्॥ 3॥
> निदिध्यासनमैकाग्र्यं श्रवणो मननेऽपि च।
> निदिध्यासनसंज्ञं च मननं च द्वयं बुधाः !॥ 4॥
> फलोपकारकाङ्गं स्यात् तेनाऽसम्भावना तथा।
> विपरीता न निर्मूलं प्रविनश्यति सत्तमाः!॥ 5॥
> प्राधान्यं मननादस्मिन्निदिध्यासनतोऽपि च।
> उत्पत्तावन्तरङ्गं हि ज्ञानस्य श्रवणं बुधाः!॥ 6॥
> तटस्थमन्यव्यावृत्त्या मननं चिन्तनं तथा।
> इतिकर्तव्यकोटिस्थाः शान्तिदान्त्यादयः क्रमात्॥ 7॥
> ततः सर्वाङ्गनिष्ठस्य प्रत्यग्ब्रह्मैक्यगोचरा।
> या वृत्तिर्मानसी शुद्धा जायते वेदवाक्यतः॥ 8॥
> तस्यां या चिदभिव्यक्तिः स्वतःसिद्धा च शाङ्करी।
> तदेव ब्रह्मविज्ञानं तदेवाऽज्ञाननाशनम्॥ 9॥
> प्रत्यग्ब्रह्मैक्यरूपा या वृत्तिः पूर्णाऽभिजायते।
> शब्दलक्षणसामग्र्या मानसी सुदृढा भृशम्॥ 10॥
>
> and a few more.
>
> The 9th verse above:   तस्यां या चिदभिव्यक्तिः स्वतःसिद्धा च शाङ्करी।
> तदेव ब्रह्मविज्ञानं तदेवाऽज्ञाननाशनम्॥ 9॥    gives me an impression that
> the set of verses is from the Suta Samhita. Could anyone pl. search in that
> text (or any other) and identify the source?
>
> The whole book is available here with Hindi translation:
>
> https://archive.org/details/Vivarana.Prameya.Sangrah.by.Vidyaranya.Swami
>
> Thanks.
> subbu
> _______________________________________________
> Archives: https://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list