[Advaita-l] Trying to identify source of some verses

V Subrahmanian v.subrahmanian at gmail.com
Sat Oct 10 07:36:50 EDT 2020


Thanks for this reference.

Subbu

On Sat, 10 Oct 2020, 2:18 pm H S Chandramouli, <hschandramouli at gmail.com>
wrote:

> Namaste.
>
> It is mentioned in the translation by Prof Suryanarayana Shastri that
> these verses are from mAnavOpapurANa, Ch 4. But I am not able to get at
> this upapurANa. You may check in that if you can get hold of it.
>
> Regards
>
> On Thu, Oct 8, 2020 at 12:40 AM V Subrahmanian via Advaita-l <
> advaita-l at lists.advaita-vedanta.org> wrote:
>
>> In this page of Vivaranaprameya sangraha (of Swami Vidyaranya) there are
>> some verses cited as from 'purana'.  Some of these verses are also cited
>> by
>> Swami Vidyaranya in the Taittirya Upanishad commentary.  It would be nice
>> to know the source of these verses as they speak of shravana, etc.:
>>
>> https://sa.wikisource.org/s/1fd3
>>
>> ; एतच्छ्रुतितात्पर्यस्यैव पुराणेषु प्रतिपादितत्वात्। तथा हि --
>> "श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः।
>> ज्ञात्वा च सततं ध्येय एते दर्शनहेतवः॥ 1॥
>> तत्र तावन्मुनिश्रेष्ठाः! श्रवणं नाम केवलम्।
>> उपक्रमादिभिर्लिङ्गैः शक्तितात्पर्यनिर्णयः॥ 2॥
>> सर्ववेदान्तवाक्यनामाचार्यमुखतः प्रियात्।
>> वाक्यानुग्राहकन्यायशीलनं मननं भवेत्॥ 3॥
>> निदिध्यासनमैकाग्र्यं श्रवणो मननेऽपि च।
>> निदिध्यासनसंज्ञं च मननं च द्वयं बुधाः !॥ 4॥
>> फलोपकारकाङ्गं स्यात् तेनाऽसम्भावना तथा।
>> विपरीता न निर्मूलं प्रविनश्यति सत्तमाः!॥ 5॥
>> प्राधान्यं मननादस्मिन्निदिध्यासनतोऽपि च।
>> उत्पत्तावन्तरङ्गं हि ज्ञानस्य श्रवणं बुधाः!॥ 6॥
>> तटस्थमन्यव्यावृत्त्या मननं चिन्तनं तथा।
>> इतिकर्तव्यकोटिस्थाः शान्तिदान्त्यादयः क्रमात्॥ 7॥
>> ततः सर्वाङ्गनिष्ठस्य प्रत्यग्ब्रह्मैक्यगोचरा।
>> या वृत्तिर्मानसी शुद्धा जायते वेदवाक्यतः॥ 8॥
>> तस्यां या चिदभिव्यक्तिः स्वतःसिद्धा च शाङ्करी।
>> तदेव ब्रह्मविज्ञानं तदेवाऽज्ञाननाशनम्॥ 9॥
>> प्रत्यग्ब्रह्मैक्यरूपा या वृत्तिः पूर्णाऽभिजायते।
>> शब्दलक्षणसामग्र्या मानसी सुदृढा भृशम्॥ 10॥
>>
>> and a few more.
>>
>> The 9th verse above:   तस्यां या चिदभिव्यक्तिः स्वतःसिद्धा च शाङ्करी।
>> तदेव ब्रह्मविज्ञानं तदेवाऽज्ञाननाशनम्॥ 9॥    gives me an impression that
>> the set of verses is from the Suta Samhita. Could anyone pl. search in
>> that
>> text (or any other) and identify the source?
>>
>> The whole book is available here with Hindi translation:
>>
>> https://archive.org/details/Vivarana.Prameya.Sangrah.by.Vidyaranya.Swami
>>
>> Thanks.
>> subbu
>> _______________________________________________
>> Archives: https://lists.advaita-vedanta.org/archives/advaita-l/
>> http://blog.gmane.org/gmane.culture.religion.advaita
>>
>> To unsubscribe or change your options:
>> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>>
>> For assistance, contact:
>> listmaster at advaita-vedanta.org
>>
>


More information about the Advaita-l mailing list