[Advaita-l]  वार्त्तिककारीयजीवलक्षणस्य मूलम् अद्ध्यात्मरामायणम्
    H S Chandramouli 
    hschandramouli at gmail.com
       
    Fri Sep  4 03:37:48 EDT 2020
    
    
  
Pranams.
Adhyatma Ramayana is considered by many to have been the work of Sri
Ramananda around 15th Century. This would thus place it much later than Sri
Suresvaracharya. Any clarifications on this time frame?
Pranams and Regards
On Thu, Sep 3, 2020 at 12:39 PM श्रीमल्ललितालालितः via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:
> *अज्ञानोपहित आत्मा अज्ञानतादात्म्यापन्नः स्वचिदाभासाविदेकाद् अन्तर्यामी
> साक्षी ईश्वरः जगत्कारणम् इति च कत्थ्यते ;*
> *बुद्ध्युपहितश्च तत्तादात्म्यापन्नः स्वचिदाभासाविवेकाद् जीवः कर्त्ता भोक्ता
> प्रमाता इति च कत्थ्यते*
> *इति वार्त्तिककारपादाः ।*
> इति मधुसूदनसरस्वत्यो वदन्ति ।
>
> तन्मतस्य मूलं तु *अद्ध्यात्मरामायणमेव* । तथाहि तत्र *बालकाण्डे प्रथमसर्ग्गे
> *---
>
>
>
>
>
>
>
>
>
>
>
>
>
>
>
>
> *ततो रामः स्वयं प्राह हनूमन्तमुपस्थितम् । शृणु तत्त्वं प्रवक्ष्यामि
> ह्यात्मानात्मपरात्मनाम् .. ४४.. आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान् ।
> जलाशये महाकाशस्तदवच्छिन्न एव हि . प्रतिबिंबाख्यमपरं दृश्यते त्रिविधं नभः ..
> ४५.. बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम् . आभासस्त्वपरं बिम्बभूतमेवं
> त्रिधा चितिः .. ४६.. साभासबुद्धेः कर्तृत्वमवच्छिन्नेऽविकारिणि .
> साक्षिण्यारोप्यते भ्रान्त्या जीवत्वं च तथा बुधैः .. ४७.. आभासस्तु मृषा
> बुद्धिरविद्याकार्यमुच्यते . अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पतः
> .. ४८.. अविच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते . तत्त्वमस्यादिवाक्यैश्च
> साभासस्याहमस्तथा .. ४९.. ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः .
> तदाविद्या स्वकार्यैश्च नश्यत्येव न संशयः .. ५०.. एतद्विज्ञाय मद्भक्तो
> मद्भावायोपपद्यते . मद्भक्तिविमुखानां हि शास्त्रगर्तेषु मुह्य*ताम् .
> न ज्ञानं न च मोक्षः स्यात्तेषां जन्मशतैरपि .. ५१..
>
> *श्रीमल्ललितालालितः*www.lalitaalaalitah.com
> _______________________________________________
> Archives: https://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>
    
    
More information about the Advaita-l mailing list