[Advaita-l] वार्त्तिककारीयजीवलक्षणस्य मूलम् अद्ध्यात्मरामायणम्

H S Chandramouli hschandramouli at gmail.com
Fri Sep 4 03:42:02 EDT 2020


These scholars maintain that this Adhyatma Ramayana was then added to
Brahmanda Purana.

Pranams

On Fri, Sep 4, 2020 at 1:07 PM H S Chandramouli <hschandramouli at gmail.com>
wrote:

> Pranams.
>
> Adhyatma Ramayana is considered by many to have been the work of Sri
> Ramananda around 15th Century. This would thus place it much later than Sri
> Suresvaracharya. Any clarifications on this time frame?
>
> Pranams and Regards
>
>
>
> On Thu, Sep 3, 2020 at 12:39 PM श्रीमल्ललितालालितः via Advaita-l <
> advaita-l at lists.advaita-vedanta.org> wrote:
>
>> *अज्ञानोपहित आत्मा अज्ञानतादात्म्यापन्नः स्वचिदाभासाविदेकाद् अन्तर्यामी
>> साक्षी ईश्वरः जगत्कारणम् इति च कत्थ्यते ;*
>> *बुद्ध्युपहितश्च तत्तादात्म्यापन्नः स्वचिदाभासाविवेकाद् जीवः कर्त्ता
>> भोक्ता
>> प्रमाता इति च कत्थ्यते*
>> *इति वार्त्तिककारपादाः ।*
>> इति मधुसूदनसरस्वत्यो वदन्ति ।
>>
>> तन्मतस्य मूलं तु *अद्ध्यात्मरामायणमेव* । तथाहि तत्र *बालकाण्डे
>> प्रथमसर्ग्गे
>> *---
>>
>>
>>
>>
>>
>>
>>
>>
>>
>>
>>
>>
>>
>>
>>
>>
>> *ततो रामः स्वयं प्राह हनूमन्तमुपस्थितम् । शृणु तत्त्वं प्रवक्ष्यामि
>> ह्यात्मानात्मपरात्मनाम् .. ४४.. आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान् ।
>> जलाशये महाकाशस्तदवच्छिन्न एव हि . प्रतिबिंबाख्यमपरं दृश्यते त्रिविधं नभः
>> ..
>> ४५.. बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम् . आभासस्त्वपरं बिम्बभूतमेवं
>> त्रिधा चितिः .. ४६.. साभासबुद्धेः कर्तृत्वमवच्छिन्नेऽविकारिणि .
>> साक्षिण्यारोप्यते भ्रान्त्या जीवत्वं च तथा बुधैः .. ४७.. आभासस्तु मृषा
>> बुद्धिरविद्याकार्यमुच्यते . अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पतः
>> .. ४८.. अविच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते . तत्त्वमस्यादिवाक्यैश्च
>> साभासस्याहमस्तथा .. ४९.. ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः .
>> तदाविद्या स्वकार्यैश्च नश्यत्येव न संशयः .. ५०.. एतद्विज्ञाय मद्भक्तो
>> मद्भावायोपपद्यते . मद्भक्तिविमुखानां हि शास्त्रगर्तेषु मुह्य*ताम् .
>> न ज्ञानं न च मोक्षः स्यात्तेषां जन्मशतैरपि .. ५१..
>>
>> *श्रीमल्ललितालालितः*www.lalitaalaalitah.com
>> _______________________________________________
>> Archives: https://lists.advaita-vedanta.org/archives/advaita-l/
>> http://blog.gmane.org/gmane.culture.religion.advaita
>>
>> To unsubscribe or change your options:
>> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>>
>> For assistance, contact:
>> listmaster at advaita-vedanta.org
>>
>


More information about the Advaita-l mailing list