[Advaita-l] The very words of Shankara Bhashyam in the Bhagavatam

V Subrahmanian v.subrahmanian at gmail.com
Sat Oct 2 09:03:18 EDT 2021


In the Srimadbhagavatam, 10th Canto, 87th Chapter, we have this verse as
part of the Shruti Gita, where the Veda sings the praise of Bhagavan:
https://sa.wikisource.org/s/v4f

*सदिव मनस्त्रिवृत्त्वयि विभात्यसदामनुजात्*   [सदिव विभाति असत्]
     सदभिमृशन्त्यशेषमिदमात्मतयाऽत्मविदः ।
 न हि विकृतिं त्यजन्ति कनकस्य तदात्मतया
     स्वकृतमनुप्रविष्टमिदमात्मतयावसितम् ॥ २६ ॥

https://vedabase.io/en/library/sb/10/87/26/
The three modes of material nature comprise everything in this world — from
the simplest phenomena to the complex human body. Although these phenomena
appear real, they are only a false reflection of the spiritual reality,
being a superimposition of the mind upon You. Still, those who know the
Supreme Self consider the entire material creation to be real inasmuch as
it is nondifferent from the Self. Just as things made of gold are indeed
not to be rejected, since their substance is actual gold, so this world is
undoubtedly nondifferent from the Lord who created it and then entered
within it.

What is striking is, the first line of the verse is as though a rephrasing
of the Shaankara Bhashya statement:

  2.  BGB 13.26      निरस्तसर्वोपाधिविशेषं ज्ञेयं ब्रह्मस्वरूपेण यः पश्यति,
क्षेत्रं च   मायानिर्मितहस्तिस्वप्नदृष्टवस्तुगन्धर्वनगरादिवत् *‘*
*असदेव सदिव अवभासते**’* इति एवं निश्चितविज्ञानः यः, तस्य
यथोक्तसम्यग्दर्शनविरोधात् अपगच्छति मिथ्याज्ञानम् । [That which is not real,
appears as though real]

The force of the bhashya statement can be appreciated in the Bhagavatam
when we note that the appearance is 'in' Brahman.  The locus, adhikaraNa,
is mentioned, which is a translation of the famous shruti passage: neha
naanaasti kinchana' (kaTha and Brihadaranyaka Upanishad) 'iha = brahmaNi'
there is no multiplicity 'in' Brahman. Hence the word 'asat' cannot mean
'something that is of dismal value' since the verse clearly says that the
appearance is 'in' Brahman.

This very clearly gels with the Chandogya statement: mrittiketyeva satyam,
in the cause, the effects are only appearances, while the cause alone is
real.  This idea too is explicitly reflected in the above Bhagavatam verse
through the gold-gold products analogy, which is one among the three
analogies in the Chandogya Upanishad.

The Bhashya has yet another passage:  BGB 2.16    त्वमपि तत्त्वदर्शिनां
दृष्टिमाश्रित्य शोकं मोहं च हित्वा शीतोष्णादीनि  नियतानियतरूपाणि
द्वन्द्वानि *‘विकारोऽयमसन्नेव मरीचिजलवन्मिथ्यावभासते’*    इति मनसि निश्चित्य
 तितिक्षस्व इत्यभिप्रायः ॥ १६ ॥
For him to say 'the transformations are mithya', the basis is the Chandogya
6th ch. passage: वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्  the
transformations (such as pot, saucer..) are mere names while the substance
in them, clay, alone is real.

Thus, the Bhagavatam is a blazing example of the core Vedantic tenet which
finds complete concordance with Advaita alone. It is noteworthy that the
above verse is part of the Veda stuti of Brahman.  So many Upanishadic
ideas are packed into this one shloka.


Given below is the commentary of   Sridhara Swamin which only explains in
detail the Advaitic purport of the verse:
It is a treat to read this:

10.87.26 (13)

ननुयद्य्असन्नोत्पद्यते, यदि च त्रिगुणमयः पुरुषो न भवति, तर्हीदं प्रपञ्चजातं
पुरुषश्च पृथङ्नास्तीत्युक्तं स्यात्, कथं तर्हि तयोः सत्त्वेन प्रतीतिरत आह, सद्
इव मन इति | मनो मनो-त्रविलसितम् इदं त्रिवृत्त्रिगुणात्मकं प्रपञ्चजातम् असद्
एव सद् इव विभाति | कथम् इति चेत्तत्राह, त्वयीति. त्वय्यधिष्ठाने |
अधिष्ठानसत्तया
सद्वत्प्रतीयत इत्यर्थः | न केवलम् इदंकारास्पदं किन्त्वामनुजात् | मनुजः
पुरुषः | अभिविधावाकारः. पुरुषम् अभिव्याप्येति | पुरुषस्यापि
पृथक्सत्त्वप्रतीतिर्मनोमात्रविलसितेत्यर्थः | तथा च श्रुतिः, “असतोऽधिमनोऽसृजत
| मनः प्रजापतिम् असृजत | प्रजापतिः प्रजा असृजत | तद्वा इदं मनस्येव परमं
प्रतिष्ठितं यद् इदं किंच”इति | नन्वात्म-विदाम् अपि विश्वं सदेव स्फुरत्यतः
कथम् असत्स्याद् अत आह, सदभिमृशन्तीति | आत्मविदस्त्वशेषम् इदं भोक्तृ-भोग्यात्मकं
विश्वम् आत्मतयैव सदभिमृशन्ति सदिति जानन्ति | आत्मकार्यत्वान्न पृथग्
इत्यर्थः | तथाहि, यदुपादानकं यत्कार्यं भवति तत्तेनैव रूपेण प्रतीयते
उपादीयते चेति | लोकाचारेण दर्शयति, नहि विकृतिम् इति | कनकस्य विकृतिं
कुण्डलादिकं कनकार्थिनो न त्यजन्ति | अत्र हेतुः, तदात्मतया, कनक-रूपत्वेनेत्यर्थः
| अतः स्वकृतम् इदं विश्वम् अनुप्रविष्टं च पुरुषरूपम् आत्मतयैवावसितं
निश्चितम् | ‘’ यत्सत्त्वतः सदा भाति जगदेतद् असत्स्वतः |  सदाभासम्
असत्यस्मिन् भगवन्तं भजाम तम् || ‘’


Om Tat Sat


More information about the Advaita-l mailing list