[Advaita-l] Fwd: Hari, Narayana, Vishnu - All Names for Shiva - Kurma Purana

V Subrahmanian v.subrahmanian at gmail.com
Fri Oct 14 04:02:40 EDT 2022


Hari, Narayana, Vishnu - All Names for Shiva - Kurma Purana
कूर्मपुराणम्-पूर्वभागः/चतुर्थोऽध्यायः
https://sa.wikisource.org/s/40v
<https://sa.wikisource.org/s/40v?fbclid=IwAR33_9N-j7pqecRYebQ3KaxWSp7mMrxJ4Kxv_WrHDHO57rlP4R02jdjyipY>
Kurmarupi Vishnu says:
प्रकृतिं पुरुषं चैव प्रविश्याशु महेश्वरः ।
क्षोभयामास योगेन परेण परमेश्वरः ।। ४.१३
Maheshwara is the Cause of creation.
चतुर्मुखः स भगवान् जगत्सृष्टौ प्रवर्त्तते ।
सृष्टं च पाति सकलं विश्वात्मा विश्वतोमुखः ।। ४.५१
सत्त्वं गुणमुपाश्रित्य विष्णुर्विश्वेश्वरः स्वयम् ।
अन्तकाले स्वयं देवः सर्वात्मा परमेश्वरः ।। ४.५२
तमोगुणं समाश्रित्य रुद्रः संहरते जगत् ।
एकोऽपि सन्महादेवस्त्रिधाऽसौ समवस्थितः ।
सर्गरक्षालयगुणैर्निर्गुणोऽपि निरञ्जनः ।
एकधा स द्विधा चैव त्रिधा च बहुधा गुणैः ।। ४.५३
Kurmarupi Vishnu says that Shiva, who is Nirguna in reality, is the one who
assumes the three gunas and performs the cosmic the work of creation, etc.
In this chapter, the names Hari, Hara, Vishnu, Narayana are said to
identify Shiva:
ऋषिः सर्वत्रगत्वेन हरिः सर्वहरो यतः ।
अनुत्पादाच्च पूर्वत्वात् स्वयंभूरिति स स्मृतः ।। ४.६०
(Shiva) is Hari because he destroys everything, is said to be Swayambhu
because he is not produced and is prior to all.
नराणामयनं यस्मात् तेन नारायणः स्मृतः ।
हरः संसारहरणाद् विभुत्वाद् विष्णुरुच्यते ।। ४.६१
(Shiva) is called Narayana because he is the final destination of all
beings. He is called Hara because he destroys bondage. Being
omnipresent/all pervading, Shiva is called Vishnu.
भगवान् सर्वविज्ञानादवनादोमिति स्मृतः ।
सर्वज्ञः सर्वविज्ञानात् सर्वः सर्वमयो यतः ।। ४.६२
शिवः स्यात् निर्मलो यस्माद् विभुः सर्वगतो यतः ।
तारणात् सर्वदुःखानां तारकः परिगीयते ।। ४.६३
बहुनाऽत्र किमुक्तेन सर्वं ब्रह्ममयं जगत् ।
अनेकभेदभिन्नस्तु क्रीडते परमेश्वरः ।। ४.६४
Even in the Linga Purana, Shiva is addressed as 'Narayana' in praise of
Shiva by all the deities such as Vishnu:
https://sa.wikisource.org/s/4ij
<https://l.facebook.com/l.php?u=https%3A%2F%2Fsa.wikisource.org%2Fs%2F4ij%3Ffbclid%3DIwAR1Y4dmLLbg7gq8clsLqxkTfF_J1RI3aHPqsnCK1Rkrvoe9LCAOAASBL8yg&h=AT1dQigOrNwH5_PjRBdBl12ce3L225owk3dgm-HPvCcn6t_kh9rGcjlC2KRcWIcQcWl2JxVujUCuK1kxMDu7w5sojJBCt6piafWoQrhS2nrvINaubnpsWXwFiujNbY5kvNA&__tn__=-UK-R&c[0]=AT2-p9tfCbYmOfxdgcY93WjlHKJjxJZ9jSkjGcURIim53FLAoNCRZcu3tmQR9qc5XvB6RTSUau36RgiwIwgGTKJZIBJw-gUnzeRWi49tkQomrziDHy5NXsd6vMuDJRGm6r2G>
तपसा प्राप्य सर्वज्ञं तुष्टाव पुरुषोत्तमः।।
श्रीभगवानुवाच।।
महेश्वराय देवाय नमस्ते परमात्मने।। ७१.९६ ।।
नारायणाय शर्वाय ब्रह्मणे ब्रह्मरूपिणे।।
शाश्वताय ह्यनंताय अव्यक्ताय च ते नमः।। ७१.९७ ।।
Here the name 'Narayana' is attributed to Chaturmukha Brahmaa as is
mentioned in the Vishnu Purana, etc.:
https://adbhutam.wordpress.com/2018/02/21/brahma-and-rudra-share-the-name-narayana-with-vishnu/
Thus all the complex grammatical gymnastics around the word 'Narayana'
based on Na-ttva (णत्व) are set aside by the Puranas.
Om
Theme and image courtesy: Gowtham Kalidass
See image here: https://groups.google.com/g/advaitin/c/2eM5um6zRGA


More information about the Advaita-l mailing list