[Advaita-l] One facet of the idea of ​​'Shiva Sarvasva' - Kurma Purana

V Subrahmanian v.subrahmanian at gmail.com
Sun Oct 16 12:37:14 EDT 2022


कूर्मपुराणम्-पूर्वभागः/पञ्चमोऽध्यायः

https://sa.wikisource.org/s/40w
<https://sa.wikisource.org/s/40w?fbclid=IwAR2xNVasv1JYHLvFgBgybEUzJI9TQrPP4tLMcXhY3L9YIeN_LV8p3_Ik2Oo>

त्रीणि कल्पशतानि स्युः तथा षष्टिर्द्विजोत्तमाः ।
ब्रह्मणः कथितं वर्षं परार्द्धं तच्छतं विदुः ।। ५.१६
तस्यान्ते सर्वसत्त्वानां सहेतौ प्रकृतौ लयः ।
तेनायं प्रोच्यते सद्भिः प्राकृतः प्रतिसंचरः ।। ५.१७
ब्रह्मनारायणेशानां त्रयाणां प्रकृतौ लयः ।
प्रोच्यते कालयोगेन पुनरेव च संभवः ।। ५.१८
Brahma, Narayana, Shiva - all three merge in Prakruti and will be
manifested again.
एवं ब्रह्मा च भूतानि वासुदेवोऽपि शंकरः ।
कालेनैव तु सृज्यन्ते स एव ग्रसते पुनः ।। ५.१९
Thus the Trinity and all beings are created by Kala (Turiya Shiva) and
lapse in Prakruti.
अनादिरेष भगवान् कालोऽनन्तोऽजरोऽमरः ।
सर्वगत्वात् स्वतन्त्रत्वात् सर्वात्मत्वान्महेश्वरः ।। ५.२०
Even though the Trinity is subject to creation and lapse, the eternal,
all-pervading, independent Shiva the Turiya remains the same.
ब्रह्माणो बहवो रुद्रा ह्यन्ये नारायणादयः ।
एको हि भगवानीशः कालः कविरिति श्रुति ।। ५.२१
Although there are many Chaturmukha Brahma-s, Rudras and Narayanas, there
is only one Maheshwara called Kaala.
This is the idea of Turiya Siva (Shiva Sarvasva) famous in the Sruti Smriti
Itihasa-Purana and Agamas. In the same way there is the Turiya Vishnu or
Vishnu Sarvasva too. Such conceptions are not Advaita-unfriendly.
Om Tat Sat


More information about the Advaita-l mailing list