[Advaita-l] Regarding the term akhandakaravritti

Raghav Kumar Dwivedula raghavkumar00 at gmail.com
Fri Aug 8 05:51:41 EDT 2025


Excellent quotation regarding AtmAkAra vRtti and thank you for sharing,
Sudhanshu ji

(It will incidentally also help SSS abhAva people appreciate things better
on this topic .)

Om

On Fri, 8 Aug 2025 at 12:36 PM, Sudhanshu Shekhar via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> Namaste.
>
> Please see GItA bhAshya 18.50:
>
> Opponent: ननु विषयाकारं ज्ञानम् । न ज्ञानविषयः, नापि आकारवान् आत्मा इष्यते
> क्वचित् ।.........तस्मात् आत्माकारं ज्ञानम् इति अनुपपन्नम् ॥
> Answer:
> कथं तर्हि आत्मनः ज्ञानम् ? सर्वं हि यद्विषयं यत् ज्ञानम् , तत् तदाकारं
> भवति । निराकारश्च आत्मा इत्युक्तम् । ज्ञानात्मनोश्च उभयोः निराकारत्वे
> कथं तद्भावनानिष्ठा इति ? न ;
> अत्यन्तनिर्मलत्वातिस्वच्छत्वातिसूक्ष्मत्वोपपत्तेः आत्मनः । बुद्धेश्च
> आत्मवत् नैर्मल्याद्युपपत्तेः आत्मचैतन्याकाराभासत्वोपपत्तिः ।
> बुद्ध्याभासं मनः, तदाभासानि इन्द्रियाणि, इन्द्रियाभासश्च देहः । अतः
> लौकिकैः देहमात्रे एव आत्मदृष्टिः क्रियते ॥
>
> Regards.
> Sudhanshu Shekhar.
> _______________________________________________
> Archives: https://lists.advaita-vedanta.org/archives/advaita-l/
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list