[Advaita-l] Regarding the term akhandakaravritti
V Subrahmanian
v.subrahmanian at gmail.com
Fri Aug 8 03:30:58 EDT 2025
Very apt quote from the Bhashyam. Thanks.
Regards
On Fri, 8 Aug, 2025, 12:36 pm Sudhanshu Shekhar via Advaita-l, <
advaita-l at lists.advaita-vedanta.org> wrote:
> Namaste.
>
> Please see GItA bhAshya 18.50:
>
> Opponent: ननु विषयाकारं ज्ञानम् । न ज्ञानविषयः, नापि आकारवान् आत्मा इष्यते
> क्वचित् ।.........तस्मात् आत्माकारं ज्ञानम् इति अनुपपन्नम् ॥
> Answer:
> कथं तर्हि आत्मनः ज्ञानम् ? सर्वं हि यद्विषयं यत् ज्ञानम् , तत् तदाकारं
> भवति । निराकारश्च आत्मा इत्युक्तम् । ज्ञानात्मनोश्च उभयोः निराकारत्वे
> कथं तद्भावनानिष्ठा इति ? न ;
> अत्यन्तनिर्मलत्वातिस्वच्छत्वातिसूक्ष्मत्वोपपत्तेः आत्मनः । बुद्धेश्च
> आत्मवत् नैर्मल्याद्युपपत्तेः आत्मचैतन्याकाराभासत्वोपपत्तिः ।
> बुद्ध्याभासं मनः, तदाभासानि इन्द्रियाणि, इन्द्रियाभासश्च देहः । अतः
> लौकिकैः देहमात्रे एव आत्मदृष्टिः क्रियते ॥
>
> Regards.
> Sudhanshu Shekhar.
> _______________________________________________
> Archives: https://lists.advaita-vedanta.org/archives/advaita-l/
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>
More information about the Advaita-l mailing list