[Advaita-l] Kena Upanishad Shankara bhashya- pada, vakya, sanskrit question. (अभ्रूम)

V Subrahmanian v.subrahmanian at gmail.com
Tue Jan 28 00:11:38 EST 2025


On Tue, Jan 28, 2025 at 9:36 AM Krishna Kashyap via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> I have a Sanskrit question. This comes up in Kena Upanishad. The word “ ”
> is used both in past tense and future tense in two bhashyas of kena
> upanishad “pada bhashya” and "vakya bhashya". It is generally accepted that
> both these bhashyas were authored by Adi Shankaracharya.
>
> Here is the pada bhashya portion:
>
> •उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥ ७ ॥
> pada bhashya
>
> •उपनिषदं रहस्यं यच्चिन्त्यं भो भगवन् ब्रूहि इति । एवमुक्तवति शिष्ये
> आहाचार्यः — उक्ता अभिहिता ते तव उपनिषत् । का पुनः सेत्याह — ब्राह्मीं
> ब्रह्मणः परमात्मन इयं ब्राह्मी ताम् , परमात्मविषयत्वादतीतविज्ञानस्य, वाव एव
> ते उपनिषदमब्रूमेति उक्तामेव
> परमात्मविषयामुपनिषदमब्रूमेत्यवधारयत्युत्तरार्थम्
>>
> Here is the vakya bhashya portion:
>
> •उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥ ७ ॥
>
> •उपनिषदं भो ब्रूहीत्युक्तायामुपनिषदि शिष्येणोक्त आचार्य आह — उक्ता कथिता ते
> तुभ्यम् उपनिषदात्मोपासनम् । अधुना ब्राह्मीं वाव ते तुभ्यं ब्रह्मणो
> ब्राह्मणजातेः उपनिषदम् अब्रूम वक्ष्याम इत्यर्थः । वक्ष्यति हि । ब्राह्मी
> नोक्ता । उक्ता त्वात्मोपनिषत् । तस्मान्न भूताभिप्रायोऽब्रूमेत्ययं शब्दः ॥
> What is the recension of this अभ्रूम pada in present and future tenses? Is
> this a vaidika pada which has the same form in these 2 sentences?
> thanks to Advaitasharada.net for text of these bhashyas!
>


Namaste.  I think the answer to the question pertaining to the Vakya
Bhashya usage 'abrUma' lies somewhere in this chart:

https://sanskritabhyas.in/hi/Verb/View/%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A5%82

One will have to do some exercise in locating the exact verbal form.

regards
subbu




> *Best Regards,*
>
> *Krishna Kashyap*
> _______________________________________________
> Archives: https://lists.advaita-vedanta.org/archives/advaita-l/
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list