[Advaita-l] BrihadAraNyaka 4.3.19 and Aitareya 1.3.12
Sudhanshu Shekhar
sudhanshu.iitk at gmail.com
Fri Mar 28 05:20:24 EDT 2025
Namaste,
in BrihadAraNyaka BhAshya 4.3.19, BhagvAn BhAshyakAra makes a reference to
Aitareya 1.3.12. He says - तथा ‘न कञ्चन स्वप्नम्’ इति — *जागरितेऽपि यत्
दर्शनम् , तदपि स्वप्नं मन्यते श्रुतिः*, अत आह — न कञ्चन स्वप्नं पश्यतीति ;
तथा च श्रुत्यन्तरम् ‘तस्य त्रय आवसथास्त्रयः स्वप्नाः’ (ऐ. उ. १ । ३ । १२)
इति ।
In Aitareya 1.3.12, He says - त्रयः स्वप्ना
जाग्रत्स्वप्नसुषुप्त्याख्याः । *ननु
जागरितं प्रबोधरूपत्वान्न स्वप्नः । नैवम् ; स्वप्न एव* । कथम् ?
परमार्थस्वात्मप्रबोधाभावात् *स्वप्नवदसद्वस्तुदर्शनाच्च *।
Thus, a complete identity of waking and dream states is posited on account
of "darshana of non-existent vastu" i.e. asat-vastu-darshana. As Shruti
elsewhere says that there are no chariots in dream and that it is created
then. न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथः सृजते.
That identity of waking and dream is intended by Shruti is spoken in
unambiguous manner by AchArya - *जागरितेऽपि यत् दर्शनम् , तदपि स्वप्नं
मन्यते श्रुतिः. *
Incidentally, it also proves that there is asat-vastu-darshana in deep
sleep. And that is quite clear because in advaita siddhAnta,
sAkshi-anubhava of bhAvarUpa-ajnAna, which is a mithyA vastu, is accepted
in sushupti.
Regards.
Sudhanshu Shekhar.
More information about the Advaita-l mailing list