[Advaita-l] Vikalpa, Savikalpa, and Nirvikalpa

V Subrahmanian v.subrahmanian at gmail.com
Wed Aug 29 21:12:33 CDT 2012


Also one can easily see the explanation of the adhyAtma
Yoga contained in the book* 'Intuition of Reality' authored by Sri SSS
*

6. .....The highest Truth can be known only by means of suggestion
of the Shruti or an Acharya by making use of one's own purified mind
alone. By this ONE INSTRUMENT (all emphasis is of the revered
author, not mine) the seeker can practise the ADHYATMA YOGA (the
graded contemplation leading to the inmost Atman). The process of
this Yoga demands that the seeker should gradually STILL the
activities of the senes, the mind, intellect as well as the ego,
trying to MERGE each preceding entity in the next succeeding one,
till at last he BECOMES ONE with the really real Tranquil Atman,
beyond all objects of the senses and the intellect. (unquote)

The basis for this is the Kathopanishat mantra on adhyAtmayoga:' yacched
vAngmanasI prAjnaH...'

http://groups.yahoo.com/group/advaitin/message/33976

regrds
subrahmanian.v

2012/8/27 V Subrahmanian <v.subrahmanian at gmail.com>

>
> Here are some references that were not presented before in this thread:
>
> 1. The Brahmasutra and bhashya:
>
> *अपि च संराधने प्रत्यक्षानुमानाभ्याम्  । ब्रह्मसूत्र ३,२.२४  ।*
>
>
>
> अपि चैनमात्मानं निरस्तसमस्तप्रपञ्चमव्यक्तं संराधनकाले पश्यन्ति योगिनः । *संराधनं
> च भक्ति**ध्यान**प्रणिधानाद्यनुष्ठानम्  । *कथं पुनरवगम्यते संराधनकाले
> पश्यन्तीति   । प्रत्यक्षानुमानाभ्यां श्रुतिस्मृतिभ्यामित्यर्थः   ।
>
> तथाहि श्रुतिः 'पराञ्चि खानि व्यतृणत्स्वयं भूतस्मात्पराङ्पश्यति
> नान्तरात्मन्  । कश्चिचिद्धीरः प्रत्यगात्मानमैक्ष*दावृत्तचक्षु**र*मृतत्वमिच्छन्'
> (क. ४.१) इति   । 'ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं *
> ध्यायमानः*' (मु. ३.१.८) इति चैवमाद्या । स्मृतिरपि 'यं विनिद्रा जितश्वासाः
> संतुष्टाः संयतेन्द्रियाः । ज्योतिः पश्यन्ति *युञ्जानास्तस्मै योगात्मने नमः
> *  । ।
>
> *योगिनस्तं प्रपश्यन्ति *भगवन्तं सनातनम्ऽ इति चैवमाद्या    । । २४  । ।
>
>
> In the Bh.Gita verse *ध्यानेनात्मनि* पश्यन्ति केचिदात्मानमात्मना । अन्ये
> साङ्ख्येन योगेन कर्मयोगेन चापरे ॥13. 24 ॥ in the bhashyam we have for the
> second half of the verse (the first half bhashyam we already saw):
>
>


More information about the Advaita-l mailing list