[Advaita-l] vaasanaakShaya and manonaasha

Venkata sriram P venkatasriramp at yahoo.in
Sat Jun 24 14:04:53 EDT 2017


Namaste,

..............
Duality is retained for kalyANa of sAdhaka-s and is not due to prArabhdha
...............

In विदान्तपरिभाषा, it is said:

अत एव च 'यावदधिकारमवस्थितिराधिकारिणाम' (ब्र​.सू.३-३-३२) इत्यस्मिन्नधिकरणेऽधिकारिपुरुषाणामुत्पन्नतत्वज्ञानानामिन्द्रादीनां देहधारणानुपपत्तिमाशङ्क्याधिकारापादकप्रारब्धकर्मसमाप्त्यनन्तरं विदेहकैवल्यमिति सिद्धान्तितम ॥

Even if the tattva sAkSAtkAra occurs, one doesn't attain the 'videha mukti', unless one's prArabdha is exhausted.

reg,
sriram


More information about the Advaita-l mailing list